________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४५१] » “नियुक्ति: [४१८] + भाष्यं [३०...] + प्रक्षेपं [४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४१८||
पिण्डनियु-विरा धात्री, सूच्यास्यः कूपरस्तनीम् । चिपिटः स्थूलवक्षोजा, धयंस्तन्वी कृशो भवेत् ॥ १॥ जाड्यं भवति स्थूरायास्तनुक्यास्त्ववलं- उत्पादनातमेलपगि-1 करम् । तस्मान्मध्यवकस्थायाः, स्तन्यं पुष्टिकरं स्मृतम् ॥ २॥ अतिस्तनी तु चिपिट, खरपीना तु दन्तुरम् । मध्यस्तनी महाच्छिद्रा, पात्री दोषेषु धारायाष्टाचन सौम्यमुखडूरी ॥३॥" इत्यादि । एषा चाभिनयस्थापिता धात्री उक्तदोषदृष्टा तस्मान युक्ता, किन्तु चिरंतन्येवेति भावः । तथा- त्रीदोषः ॥१२॥ जा जेण होइ बनेण उकडा गरहए य तं तेणं । गरहइ समाण तिव्वं पसत्यमियरं च दुव्वन्नं ॥ ४१९॥
व्याख्या-या अभिनवस्थापिता धात्री येन 'वर्णेन ' कृष्णादिनोत्कटा भवति तां तेन वर्णेन 'गईते । निन्दति, यथाका कृष्णा भ्रंशयते वर्ण, गौरी तु बलवर्जिता । तस्मारछपामा भवेद्धात्री, बलवणः प्रशंसिता ॥१॥” इत्यादि । तथा यामभिनवस्था-18 पिता गहते तस्याः 'समाना समानवर्णा चेचिरन्तनी स्थाप्यमाना भवति तर्हि ता 'तीवम् ' अतिशयेन 'प्रशस्तां' प्रशस्तवर्णी श्लाघते, इतर त्वभिनवस्थापितां दुणोंम् । एवं चोक्ते सति गृहस्वामी साध्वभिप्रेतां धात्री धारयति इतरां तु परित्यजति, तथा च सति|| यो दोषस्तमाहउव्वट्टिया पओसं छोभग उब्भामओ य से जं तु । होज्जा मज्झवि विग्यो विसाइ इयरीवि एमेव ॥ ४२० ॥
व्याख्या-या अभिनवस्थापिता धात्री उर्त्तिता-धात्रीत्वात् च्याविता सा साधोपरि मद्वेष कुर्यात, तथा सति छोभगं दद्याद्- ॥१२॥ यथा-अयम् 'उद्धामक' जारोऽनया धाच्या सह तिष्ठतीति, तथा 'से' तस्य साधोत्पद्वेषवशात्कर्तव्यं वधादि यत्तदोर्नित्याभिसम्बन्धात्तदपि कुर्यात, याऽपि चिरन्तनी सम्पति स्थापिता साऽपि कदाचिदेवं चिन्तयति-पर्यंतस्या धात्रीत्वात् च्यावनं कृतम् , एवमेव कदा
दीप
अनुक्रम [४५१]
national
~257