________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||३६९||
दीप
अनुक्रम [३९८]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ३९८ ] • → “निर्युक्ति: [ ३६९] + भाष्यं [ २७...] + प्रक्षेपं [३... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
८०
पिण्डनिर्युकर्मकपगियावृत्तिः
॥१११॥
मिदानीमागतः परं सम्प्रति त्वद्वचनामृतपरिसेकत उपशशाम मे सर्वः कोपानलः, ततो गृहाण त्वमेवेदं दुग्धं, मुक्तश्चाक्षतप्राणो मया, परं भूयो ० ऽप्येवमाच्छेय न ग्रहीतव्यमिति निवृत्तो गोपः स्वस्थानं च गतः साधुरिति । सूत्रं सुगमं, नवरं 'पयभाणूणं 'ति विभक्तिलोपात्पयोभाजनमूनं दृष्ट्वा 'भोई' इति भोग्या - भार्या इत्यर्थः ' रोवे 'ति रुदन्ति, 'हंदी 'ति आमन्त्रणे तन्निर्वन्धात् स्वदीयजिनदासाख्यमभुनिर्वन्धागृहीतं, ततः स प्राह- मुक्तोऽसि सम्पति मा द्वितीयं वारमेवं गृहीथाः । सम्मति गोपालविषय एव अधियत्तसंखडाई |इत्येतद्वद्याचिख्यासुराह
नानिव्वि लग्भइ दासीवि न भुज्जए रिते भत्ता । दोन्नेगयरपओसं जं काही अंतरायं च ॥ ३७० ॥
व्याख्या - प्रभुणा बलादाच्छिद्यमाने दुग्बे कोऽपि गोपो रुढः प्रभोः सम्मुखमेवमपि ब्रुवाणः सम्भाव्यते, यथा किमिति मदीयं *दुखं बलादागृहासि ?, न खलु 'अनिर्दृष्टम् ' अनुपार्जितमिह किमपि लभ्यते, ततो मया स्वशरीरायासबकेनेदं दुग्धमुपार्जितम्, अतः कथमत्र प्रभवसि ? न हि दास्यप्यास्वामुत्तमवेश्यादिकमित्यपिशब्दार्थः, 'भक्तादृते ' भक्तपानमृते, भरणपोषणमृते इत्यर्थः, 'भुज्यते ' भोक्तुं लभ्यते, ततो मदीयं भोजनमिदम्, अतो न तेऽत्र प्रभुत्वावकाशः एवं चौक्ते सति कदाचिद्वयोरपि प्रभुगोपालकयोः परस्परमेकतरस्य वा द्वितीयस्योपरि प्रद्वेषो वर्द्धते, प्रद्वेषे च वर्द्धमाने यत् करिष्यति धनहरणमारणादिकं तत्स्वयमेवाऽऽच्छेयादाने दोषत्वेन विज्ञेयं । तथा यच्चान्तरायं गोपालकस्य तत्कुटुम्बस्य च तदपि दोषत्वेन विज्ञेयमिति । तदेवं 'गोवालपड़' इति व्याख्यातम् । एतदनुसारेण च भृतकादावपि यथायोगमप्रीत्यादिकं सम्भावनीयमिति । सम्प्रति स्वामिविषयमाच्छेयं विभावविषुराह
सामी चारभडा वा संजय दहूण तेसि अट्ठाए । कलुणाणं अच्छेज्जं साहूण न कप्पए घेत्तुं ॥ ३७१ ॥
Education Internationa
For Park Use Only
~ 233 ~
१४ आच्छेये गोपाळ
दृष्टान्तः
॥ १११ ॥