________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [४००] » “नियुक्ति: [३७१] + भाष्यं [२७...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३७१||
दीप
व्याख्या-इह स्वगृहमात्रनायकः प्रभुः ग्रामादिनायकः स्वामी चारभया वा-स्वामिभटा वा, तेऽपि स्वामिग्रहणेन गृह्यन्ते ।। संयवान् दृष्ट्वा तेषां संयतानामर्थाय करुणानां कृपास्थानानां दरिद्रकौद्धम्बिकादीनां सम्बन्ध्याऽऽच्छिय यद्ददाति तत्साधूनां न कल्पते । एतदेव व्यक्तं भावयति
आहारोवहिभाई जइअट्ठाए उ कोइ अच्छिदे । संखडि असंखडीए तं गिण्हते इमे दोसा ॥ ३७२ ॥ . MA व्याख्या-यदि कोऽपि स्वामी भटो वा यतीनामर्थाय केषाञ्चित्सम्बन्ध्याहारोपध्यादिकं सङ्खव्या' कलहकरणेन 'असङ्ख्या
कहाभावेन, कोऽपि हि तत्सम्बन्धिनि बलादाच्छिद्यमाने कलहं करोति, कोऽपि स्वामिभयादिना न किमपि वक्ति, तत उक्त सङ्खड्याalsसङ्खड्या वेति, बलादारिद्य यतिभ्यो ददाति तद्यतीनां न कल्पते । यतस्तद्गृति यताचिमे दोषाः ।। तानेवाह
अचियत्तमंतरायं तेनाहड एगऽणेगवोच्छेओ। निच्छुभणाइदोसा तस्स अलंभे य जं पावे ॥ ३७३ ॥ व्याख्या-येषां सत्कमाच्छिय बलात् स्वामिना दीयते तेषाम् 'अचियत्तम् । अमीतिरुपजायते, तथा तेषाम् 'अन्तरायं 'दीयमानवस्तुपरिभोगहानिः कृता भवति, तथेत्य साधूनामाददानानां स्तेनाहुतं भवति-अदचादानदोषो भवति, दीयमानवस्तुनायकेनाननुज्ञातत्वात् , तथा येषां सम्बन्धि स्वामिना बलादाच्छिय दीयते ते कदाचित्मद्विष्टाः सन्तोऽन्यदाऽपि तस्यैकस्य साघोर्भक्तपानच्यवछेदं कुर्वन्ति, तथाऽनेन सम्पति बलादस्माकं भक्तादि गृहीतं सतः कालान्तरेऽप्यस्मै न किमपि दातव्यमस्माभिरिति, अथवा सामान्यतः प्रदेषमुपपान्ति, यथाऽनेन संपतेन बलादस्माकं भक्तादि गृह्यते तस्मात्कालान्तरेण न कस्मायपि संयताय दातव्यमित्यनेकसाधूनां
अनुक्रम [४००]
RELIGunintentiational
~2344