________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [३९८] » “नियुक्ति: [३६९] + भाष्यं [२७...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||३६९||
दीप
पडियरणपओसेणं भावं नाउं जइस्स आलावो । तन्निब्बंधा गहियं हंदि स मुक्कोसि मा बीयं ॥ ३६९ ॥
व्याख्या-वसन्तपुरं नाम नगर, तत्र जिनदासो नाम थावकः, तस्य भार्या रुक्मिणी, जिनदासस्य गृहे वत्सराजो नाम गोपालः स चाष्टमे अष्टमे दिने सर्वासामपि गोमहिषीणां दुग्धमादत्ते, तथैव तस्य प्रथमतो धृतत्वात् , अन्यदा च साधुसङ्घनटको भिक्षायै । तत्रागमत, इतश्च तस्मिन् दिने गोपालस्य सर्वदुग्धादानवारकः, ततस्तेन सर्वा अपि गोमहिष्यो दुग्धा महती पारिदुग्धस्थापूर्णा, जिनदासश्च । जिनवचनभावितान्तःकरणतया साधुसङ्खभटकं परमपात्रभूतमायातमवलोक्य भक्तितो यथेच्छं भक्तपानादिकं तस्मै दत्तवान्, ततो 'दुग्धातानि भोजनानी ति परिभाव्य भक्तितरलितमनस्कतया गोपालस्य दुग्धं बलादाच्छिद्य कतिपयं ददौ, ततः स गोपालो मनसि साधोरूपरि मनाक पद्वेष ययौ, परं प्रभुभयान किमपि वक्तुमीशिता, ततस्तत्पयोभाजनं कतिपयन्यून स्वगृहे नीतवान्, तच्च तथाभूतं न्यून-11 मवलोक्य भार्या सरोषं पृष्टवती, किमिति न्यूनमिदं पयोभाजनम् ? इति, ततो गोपेन यथावस्थिते कथिते साऽपि साधुमाक्रोष्टुं मावत, चेटरूपाणि च दुग्धं स्तोकमवलोक्य किमस्माकं भविष्यतीति रोदितुं प्रवृत्तानि, तत इत्थं सकलमपि स्वकुटुम्बमाकुलमवेत्य स गोपः। सञ्जातसाधुविषयमहाकोपः साधु व्यापादयितुं चलितवान् , दृष्टश्च भिक्षार्थं परिभ्रमन् कापि प्रदेशे साधुः, ततः प्रधावितो लकुटमुत्पाव्य
साधोः पृष्ठतः, साधुनापि कथमपि पश्चादवलोकने तं गोपं तथाभूतं कोपारुणनयनमालोक्य परिभाषयामासे, नूनमेतस्य दुग्ध बलादाहाच्छिद्य जिनदासेन मह्यं ददे तेन मम मारणार्थमिव कुपित एष समागच्छन्नुपलक्ष्यते, ततः साधुर्विशेषतः 'प्रसन्नवदनो भूत्वा तस्यैव
सम्मुखं प्रत्यागन्तुं भावर्तत, बभाण च यथा-भो भोः क्षीरगृहनियुक्तक ! तब प्रभुनिबन्धेन मया तदानी दुग्धमा सम्पति तु गृहाण त्वमात्मीयं दुग्धमिति, एवं चोक्ते सत्युपशान्तकोपः साधु प्रति स्वस्वभावं प्रकटितवान् , यथा भोः साधो ! सुविहित ! तव मारणार्थमह
अनुक्रम [३९८]
~232