________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [३९४] » “नियुक्ति: [३६५] + भाष्यं [२७...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियु- केमेळयगि- रीयावृत्तिः
प्रत गाथांक नि/भा/प्र ||३६५||
॥११॥
दीप
एतेन चोर्ध्वाधोमालापहृतव्याख्यानेन तिर्यगपि मालापहृतं व्याख्यातं द्रष्टव्यं, तत्राप्ययं कल्प्याकल्प्यविधिः-यत्पादस्याधो मञ्चिकादि ।
१४आच्छेदत्त्वा गवाक्षादौ स्थितं दानाय बा९ प्रसार्य महता कष्टेन समाकर्षति तन्न कल्पते, यच भूमौ स्वभावस्था गवाक्षादौ स्थितमयत्नेन ।
यभेदार किश्चिद्राहूं मसार्य साधोदानाय गृह्णाति तन्मालापहृतं न भवति, अतस्तस्कल्पते । तदेवमुक्तं मालापहृतम्, अथाऽऽच्छेयद्वारमाह| अच्छिज्जंपि य तिविहं पभू य सामी य तेणए चेव । अच्छिज्जं पडिकुटु समणाण न कप्पए घेत्तुं ॥ ३६६ ॥ | व्याख्या-आच्छेद्यमपि प्रागुक्तशब्दार्थ 'त्रिविध' त्रिप्रकार, तद्यथा-प्रभौ' प्रभुविषयं प्रभुरूपकाश्रितमित्यर्थः, एवं 'स्वामिनि स्वामिविषयं , स्तेनकविषयं च । एतच त्रिविधमध्याच्छेयं तीर्थकरगणधरैः 'प्रतिकुष्ट' निराकृतम्, अत: श्रमणानां || नाहीतुं न कल्पते । तत्र प्रथमतः प्रभुविषयं भावयति| गोवालए य भयएऽखरए पुत्ते य धूय सुहाए । अचियत्त संखडाई केइ पओसं जहा गोवो ॥ ३६७ ॥
व्याख्या-प्रभुकर्तृकमाच्छेचं 'गोपालके' गोपालविषय, तथा 'भृतकः' कर्मकरस्तद्विषयम् , अक्षरको-द्यक्षरकाभिधानो दास इत्यर्थः, तद्विषय, पुत्रविषयं दुहितृविषयं स्नुषाविषयम् , उपलक्षणमेतत्, भार्यादिविषयं च । अत्रैव दोषमाह-अचियत्त' इत्यादि, 'अचियत्तम् ' अमीतिः 'सर्ट' कला, आदिशब्दादात्मघातादिपरिग्रहः, केचित्पुनः प्रद्वेषमपि साधी गच्छन्ति, यथा 'गोपः' गोपा-II॥११॥ लकः । एनमेव दृष्टान्तं गाथाद्वयेन भावयति
गोवपओ अच्छेत्तुं दिन्नं तु जइस्स भइदिणे पहुणा । पयभाणूणं दुटुं खिसइ भोई रुखे चेडा ॥ ३६८ ॥
अनुक्रम [३९४]
अथ 'आच्छेध्य दोषस्य वर्णनं आरभ्यते
~231