________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [३९२] .→ “नियुक्ति: [३६३] + भाष्यं [२७...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||३६३||
दीप
भूमिगृहादाववतरण-प्रवेशः, तत्राघोऽवतरणेन यद्दीयते तदप्युपचारादयोऽवतरण, तथा 'कुंभादिषु' कुम्भोष्ट्रिकाप्रभृतिषु यदत्तते देयं तदुभयम-ऊर्ध्वाधोमालापहतस्वमा भणितं तीर्थकरादिभिः, तथाहि-वृहत्तरोचस्तरकुम्भादिमध्यन्यवस्थितस्य देयस्य ग्रहणाय येन दात्री की पाण्युत्पाटनादि करोति तेनोप्रमालापहृतं, येन त्वयोमुखं बाहुमतिप्रभूतं व्यापारयति तेनायोमालापहृतं, दोषा अत्रापि पूर्ववद्भावनीयाः। अत्रैवापवादमाह
ददर सिल सोवाणे पुब्वारूढे अणुच्चमुक्खित्ते । मालोहडं न होई सेसं मालोहडं होइ ।। ३६४ ॥
व्याख्या-दरः निरन्तरकाष्ठफलकमयो निःश्रेणिविशेषः 'शिला' प्रतीता 'सोपानानि' इष्टकामयान्यवतरणानि, एतान्याAnा यदाति तन्मालापहृतं न भवति, केवलं साधुरप्येपणाशुद्धिनिमित्तं प्रासादस्योपरि दर्दरादिना चटति, अपवादेन भूस्थोऽप्यानीतं ।
गृह्णाति, तथा पूर्वारूढः साध्वागमनादग्रतः स्वयोगेन निःश्रेण्यादिना पासादोपरि घटितो दाता यददाति साधुपात्रके, कथंभूते ? इत्याहअनुचोक्षिप्ते, किमुक्तं भवति?-भूमिस्थः संयतो दृष्टेरधः पात्रं धारयन् यावरममाणे उच्चैःस्थाने स्थितो दाता पात्रे इस्तं प्रलिप्य ददाति तावत्प्रमाणे पूर्वारूढो यद्ददाति तन्मालापहृतं न भवति, शेषं तु सर्वमप्यनन्तरोक्तं मालापहृतमवसेयम् । इहानुचोत्क्षिप्तोचोरिक्षप्तयोः स्वरूपमाह
तिरियायय उज्जुगएण गिण्हई जं करेण पासतो । एयमणुच्चुक्खित्तं उच्चुक्खित्तं भवे सेसं ॥ ३६५ ॥
व्याख्या-तिर्यग् आयतेन-दीर्येण 'ऋजुकेन ' सरलेन 'करण' हस्तेन पात्रं दृष्ट्या निमालयन् यद्हाति तदित्यंभूतं पात्रमनुचोक्षिप्तमुच्यते, शेष पुनरुचोरिक्षत, इयमत्र भावना-यदृष्टरुपरि वाहुं प्रसार्य देयवस्तुग्रहणाय पात्र ध्रियते तत्तथा ध्रियमाणमुच्चोलिप्तमिति,
अनुक्रम [३९२]
S
aturary.com
~230