________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||३६१||
दीप
अनुक्रम [३९१]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ३९१] • → “निर्युक्ति: [ ३६२] + भाष्यं [ २७...] + प्रक्षेपं [३...
८०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
पिण्डनिर्युतेर्मलयगि रीयावृत्तिः
॥१०९ ॥
१३ माळा
वसुन्धरादृष्टान्तः
मालादानीय मोदकानिति, सा च तदानीमन्तवेत्नी, परं पत्युरादेशं देवताशेषामिव प्रतीच्छन्ती मोदकानयनाय मालाभिमुखां निश्रेणिमारोदुमयतिष्ट, साधुथ न कल्पवे मालापहृता भिक्षा संयतानामिति तां विनिवार्य सद्गृहान्निःससार, ततस्तत्क्षण एवं कोऽपि कापिलो भिक्षार्थ पहृतदोषे तस्मिन्नेत्र गृहे प्राविशत्, सुरदत्तेन च स पृष्टो यथा भोः ! किं संयतेन मालादानीयमाना भिक्षा न प्रतिजगृहे ?, ततः स मात्सर्यवशादसम्बद्धं किमप्यभाषिष्ट, ततस्तस्मायपि सुरदचो वसुन्धरया मोदकान् दापितवान् वसुन्धरा च मोदकानयनार्य निःश्रेणिमारोहन्ती कथमपि पादहसनतो विसंस्थलाङ्गी न्यपतत्, अधथ बीहिदलनयन्त्रकमासीत्, ततस्तत्कीलकस्तस्था निपतन्त्याः कुक्षिं द्विधा पाटयामास निर्गतश्च परिस्फुरंस्ततो गर्भः, कीलकविदारिततया महापीडाऽतिशयभावतः पश्यतामेत्र सकललोकानां सदुःखं स्पन्दमानः पञ्चत्वमगमत्, तथा वसुन्धरा च तत उच्छलितः पापीयसः कापिलस्यावर्णवादः, अन्यदा च भूयोऽपि तस्मिन्नेव गृहे स एव सावुर्भि क्षार्थमाजगाम, सुरदचश्च तमप्राक्षीत् भगवन् ! यथा यूयं ज्ञानचक्षुषा दाव्या विनाशमवेक्षमाणा भिक्षां परिहृतवन्तः तथाऽस्माकमपि किं नाचीकथत, येन तदानीं सा माळं नारोहेत्, ततः साधुरवोचत्-नाई किमपि जाने, केवलमयमस्माकं सार्वज्ञ उपदेशः यथा न कल्पते साधूनां मालापहृता भिक्षेति, ततः स पूर्ववदचिन्तयद्धर्ममश्रौषीत प्रवज्यां चाग्रहीदिति, सूत्रं युगमं, नवरम्, एवमेव जघन्यमालापहृते इवोत्कृष्टेऽपि मालापहृते 'पडन्त उभयवदो ' इत्यादयो दोषा वक्तव्याः । तत्र दाव्या वधे उदाहरणं 'वारणनिस्सेणि ' इत्यादि । सम्मति माला पहुतमेव भङ्गघन्तरेणाह -
Education internation
उड्डूमहे तिरियंपि य अहवा मालोहडं भत्रे तिविहं । उड्ढे य महोयरणं भणियं कुंभाइसू उभयं ॥ ३६३ ॥ व्याख्या --- अथवा मालापहृतं त्रिविधं तथथा - ऊर्ध्वमधस्तिर्यक् च तत्र ऊर्ध्वमेतदनन्तरोक्तमूर्ध्वविलगित सिक्ककादिगतम्, अधो
For Pernal Use Only
~229~
॥१०९ ॥