________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||३६१||
दीप
अनुक्रम [३९०]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [३९०] • → “निर्युक्ति: [ ३६१] + भाष्यं [ २७...] + प्रक्षेपं [३... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
८०
आसंदिपीढमंचकजंतोडूखल पडंत उभयवहे । वोच्छेय पओसाई उड्डाहमनाणिवाओ य ॥ ३६१ ॥
व्याख्या- ' आसंदी ' मञ्चिका 'पीठं गोमयादिमयमासनं 'मञ्चकः प्रतीतः ' यन्त्रं ' व्रीह्मादिदलनोपकरणस्, 'उडूखल:' प्रतीतः, एवेष्वारुह्य, उपलक्षणमेतत्, पाष्णीं चोत्पाव्य ऊर्ध्वविलगितसिक कादिस्थितमोदकादिग्रहणे कथमपि यदि मञ्चकादिहसनतो दात्री निपतति तर्हि ' उभयवधः ' दाव्याः पृथिव्यादिकायादीनां च विनाशः । तत्र दात्र्या हस्तादिभङ्गतो यदिवा विसंस्थुलपतनतः कथमध्य२ स्थानाभिघातसम्भवात्प्राणव्यपरोपणमपि तया च निपतन्त्या भूम्यायाश्रितानां पृथिवीकायादीनामपि विनाशः यथैतस्मै भिक्षामहं ददती प्रागपि महत्यनर्थे पतितेति न कोऽप्यस्मै दास्यतीति तद्गृहे तद्रव्यान्यद्रव्यव्यवच्छेदः, तथा मुण्डेनानेन परमार्थतः पातितेति कस्यापि गृहस्वामिनः साधुविषयः प्रद्वेषोऽपि भवति, आदिशब्दात्ताडनादिपरिग्रहः, प्रद्वेषदग्धो हि कोऽपि कोपान्धतया वाडनमपि कुर्यात्, कोऽपि निर्भत्र्त्सनं, कोऽपि वधमपि, तथा च प्रवचनस्योड्डाहः- खिसा यथा - साध्वर्थमेषा भिक्षामाहरन्ती परासुरभूत्, तस्मान्नामी साधवः कल्याणकारिणः, कोके चाज्ञानवादः एवंविधमपि दाव्या अनर्थमेते न जानन्तीत्येवं मूर्खताप्रवादः, तस्माज्जघन्यमपि मालापहृतमवश्यं परिहर्त्तव्यं ॥ तदेवमुक्तो जघन्यस्य मालापहृतस्य सदोषो दृष्टान्तोऽन्येऽपि च दोषाः सम्मत्युत्कृष्टस्य तानाह
एमेव य उक्कोसे वारणनिस्सेणि गुब्विणीपडणं । गब्भित्थिकुच्छिफोडण पुरओ मरणं कहण बोही ॥ ३६२ ॥
व्याख्या - जयन्तीनाम पुरी, तत्र सुरदत्तो नाम गृहपतिः, तस्य भार्या वसुन्धरा, अन्यदा च तद्गृहे गुणचन्द्राभिधः साधुभिंक्षार्थी माविशत, तं च प्रशान्तमन समिहपरलोकनिःस्पृहं मूर्त्तं धर्ममिव समागच्छन्तमवेक्ष्य सुरदत्तो वसुन्धरामाभिहितवान - यथा देहि साधवे
Eucatan Internation
For Parts Only
~ 228 ~