________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [३८९] » “नियुक्ति: [३६०] + भाष्यं [२७...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
20000
प्रत गाथांक नि/भा/प्र ||३६०||
दीप अनुक्रम [३८९]
पिण्डनियुः JA यक्षदिनेन तस्मायपि तानेव मोदकान् वसुमती दापिता, सा तस्मिन्नेव सिक्कविलगिते घटे मोदकानादातुमचालीत्, घटे च महोत्तमद्रव्य- उद्गमपणातेर्मलयगि-1 निष्पन्नमो दकगन्धाघाणवशतः कथमपि भुजङ्गमः समागतोऽवतिष्ठते, वसुमती चोत्पाव्य पाणी पादायतलभरेण यावन्मोदकपटे का- यां१२ उरीयाचिः केल्लिपद्धवोपमं करं प्रक्षिपति तावद्भुजङ्गमः कामुक इव सादरं तं प्रत्यगृह्णात्, ततो हा ! दष्टा दष्टेति पूत्कारं कुर्वती भूमौ निपपात, ददृशे दिनदोषे
च यक्षदिन्नेन फूत्कारं कुर्वन् दन्दशूकः, ततस्तत्क्षणादेव समाहूताः परममन्त्रवादिनः, समानीतानि च नानाविधानि भेषजानि, ततोऽद्या- यक्षदत्तह॥१०॥
प्यापुरत्रुटितमिति मन्त्रौषधमभावतः सा नीरुग्बभूव, समाजगाम च भूयोऽप्यपरस्मिन् दिने स एवं धर्मरुचिः संयतो भिक्षाये, उपालेभे च || शान्तः यक्षदिनेन यथा दयामधानो धर्मस्तकि भोः सायो ! सुविहित तव तदानीं सर्प पश्यतोऽप्युपेक्षा प्रावतिष्ठ,स माह-नाइमद्राक्षं तदानीं || दन्दशूकं, केवलमयमस्माकं सार्बज्ञ उपदेशो यथा मा ग्राहिपुः साधवो ! मालापहृतं भिक्षामिति, ततोऽहं प्रतिनिवृत्तः, एवं चोक्ते || यक्षदिनः वचेतसि चिन्तयामास-अहो ! निरपायो भगवता निरूपादेशि भिक्षूणां धर्मः, य एवं चेत्यं निरपायं धर्ममुपदिशति स्म स| एव सर्वज्ञो न खलु सुधाभ्यवहारमन्तरेण सुधोद्वार उज्जृम्भते, एवं न यावत्ज्ञेयव्यापिज्ञानमन्तरेणेत्थं सकलकालमनपायिनो धर्मस्योपदेशपचिः, बुद्धिप्रागल्भ्ये हि वचसि प्रागल्भ्यमुपालम्भि तस्मात्स एव सर्वज्ञ इति, इत्थं च विचिन्त्य भक्तिवशोच्छलितपुलकजालोपशोभिततनुः सादरं धर्मरुचिश्रमणमवन्दत, वन्दित्वा च जिनप्रणीतं धर्म पप्रच्छ, स च कथयामास सवेपतः, ततो जिनप्रणीतवाक्यामृतर-
I . सास्वादतस्तेषामवजगाम सकलमपि मायासूनवीयादिसम्पादितकुवासनामयं गरलं, पश्यति च यथावस्थितानि हेयोपादेयानि वस्तूनि, प्रमोदते च जात्यन्ध इव चक्षुलाभे सविशेषतरं, ततो मध्याह्ने विशेषतो गुरुसमीपे समागत्य धर्म श्रुत्वा जातसंवेगौ दम्पती अपि प्रव्रज्यां मपेदाते । सूत्रं सुगम । सम्मत्यस्मिन्नेव जघन्ये मालापहृतेऽन्यानपि दोपानभिषित्सुराह
॥१०८॥
SARERatininematural
~227