________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||३५७||
दीप
अनुक्रम
[३८६]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २/१ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ३८६ ] ● → “निर्युक्ति: [ ३५७] भाष्यं [ २७...] + प्रक्षेपं [३... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
+
८०
| चोत्पाटिताभ्यामूर्ध्वविलगितोचसिककादिस्थितं दाच्या दृष्टेगोचरं यदीयते तज्जन्यं माखापहतं, ' तद्विपरीतं ' जयन्यविपरीतं बृदभिःथेप्यादिकमारुह्य प्रासादोपरितलादानीय दीयते तदुत्कृष्टं मालापहृतं । सम्मत्यनयोरेव दृष्टान्ती सदोपी वक्तुकाम आइ
भिक्खू जहन्नगंमी गेरुय उक्कोसगंमि दिहंतो । अहिडसणमालपडणे य एवमाई भत्रे दोस्सा ॥ ३५८ ॥ व्याख्या - जघन्ये मालापहृते भिक्षुर्वन्दको दृष्टान्तः, उत्कृष्टे 'गेरुका' कापिलः, तत्र जघन्ये मालापहृते ' अहिदशनं ' सर्पदशनम्, उत्कृष्टे मालात्पतनमित्येवमादयो दोषा अभूवन् ॥ तत्र मिष्टान्तं गाथाद्वयेनाह-
मालाभिमुहं दट्टण अगारिं निग्गओ तओ साहू । तच्चन्निय आगमणं पुच्छा य अदिन्नदाणन्ति ॥ ३५९ ॥ मालंभि कुडे मोयग सुगंध अहि पविसणं करे डक्का । अन्नदिण साहु आगम निद्दय कहणा य संत्रोही ॥ ३६० ॥
व्याख्या - जयन्तपुरं नाम नगरं तत्र यक्षदिनो नाम गृहपतिः, तस्य भार्या वसुमती, अन्यदा च तदृद्दे धर्मरुचिनीम संयतो भिक्षार्थ मविवेश, तं च नियमितेन्द्रियम र तद्विष्टमेषणासमितमवलोक्य समुत्पन्नविशिष्टदानपरिणामेन यसदिनेन वसुमती सादरं बभणे, यथा देहि साधवेऽस्मै अमुकान मोदकानिति, ते च मोदका ऊर्ध्वं विलगितोच्चसिक रूमध्ये व्यवस्थिते घटेऽवतिपुन्ते ततः सा तद्रहणार्थमुत्थिता, साघुश्च तां मालापहृतां भिक्षामवबुध्यमानस्तद् हान्निर्जगाम । ततस्तरका तस्मिन्नेव गृहे भिक्षायै भिक्षुरागमत् पप्रच्छ च तं यक्षदिनो यथा किं [भोः? [ समं] तेन सिककादानीय दीपमाना भिक्षा न जगृहे ? ततः स प्रवचनमात्सर्यादेवमुवाच- अदत्त दाना अमी खलु वराकास्ततो न लभन्ते पूर्वकर्मविनियोग तो युष्मादृशामीश्वराणां गृहेषु स्निग्धमधुरादिकं भोजनं भोक्तुं किन्तु तैदुगतगृहेष्वन्तत्रान्तादिकं लब्धा भोक्तव्यमिति ततो
Education Internationa
For Penal Use Only
~226~