________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [३८४] » “नियुक्ति: [३५५] + भाष्यं [२७...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियु
प्रत गाथांक नि/भा/प्र ||३५५||
रीयात्तिः ॥१०॥
दीप
रूपा पीठिकेव पीठिका-चयिका तबाध उपरितले च कपाटकदेशस्यावर्त्तने तदाश्रिताः कुन्थुपिपीलिकादयो विनाशमश्नुवते, तथोधाव्य || उद्भेषणाकपाटे पश्चान्मुखं नीयमानेऽन्तःस्थिते(रिति) अन्तःस्थितस्प डिम्भादेः पेरणे दोषाः-शिरःस्फोटनादयो भवन्ति । सम्पत्यपवादमाह- या १२ उ
घेप्पइ अकुंचियागंमि कवाडे पइदिणे परिवहते । अजऊमुद्दिय गंठी परिभुज्जइ दद्दरो जो य॥३५६॥ दिनदोषः ___ व्याख्या-'अकुञ्चिकाके ' कुचिकारहिते, कुञ्चिकाविवररहित इत्यर्थः, तत्र हि किल पृष्ठभागे उलालको न भवति वेन न घर्षगद्वारेण सत्चविराधना, यद्वा-'अकुइयागे'त्ति पाठः, तत्र 'अकूजिकाके' कूजिकारहिते अक्रेङ्कनरारावे, किमुक्तं भवति ?-यदुद्घाव्यमानं कपाट क्रेडारवं न करोति, तद्धि पश्वास्क्रियमाणमूर्ध्वमस्तिर्यग् घर्षत प्रभूतसत्त्वव्यापादनं करोति तेन तर्जनं, तस्मिन्नपि किंविशिष्टे :इत्याह-प्रतिदिनं ' प्रतिदिवस-निरन्तरं 'प्रतिवहति' उद्घाध्यमाने दीयमाने चेत्यर्थः, तस्मिन् पायो न गृहगोधिकादिसत्त्वाश्रयस-| म्भवः, चिरकालमवस्थानाभावात् । इत्थंभूते कपाटे साध्वर्थमप्युद्घाटिते यद्ददाति गृहस्था तदृह्यते, स्थविरकल्पिकानामाचीर्णमेतत, वथा यश्च ।
दर्दरकः ' कुतुपादीनां मुखबन्धरूपः प्रतिदिवसं परिभुज्यते-बध्यते छोड्यते चेत्यर्थः, तत्र यदि जनुमुद्राव्यतिरेकेण केवलवस्त्रमात्रय|न्थिीयेत नापि च सचित्तपृथिवीकायादिलेपः तहि तस्मिन् साध्वर्थमुद्भिनेऽपि यहीयते तत्साधुभिगुह्यते इति उक्तमुद्भिनद्वारम् , अथ मालापहनद्वारमाह
॥२०७॥ मालोहडंपि दुविहं जहन्नमुक्कोसगं च बोद्धव्वं । अग्गतलेहि जहन्नं तबिवरीयं तु उक्कोसं ॥ ३५७ ॥ व्याख्या-मालापहृतं द्विविध, तयथा-जघन्यमुत्कष्टं च, तत्र यद्धन्यस्ताभ्यां पादयोस्प्रभागाभ्यां फलकसाभ्यां पाणिभ्यां |
अनुक्रम [३८४]
अथ 'मालापहत दोषस्य वर्णनं आरभ्यते
~225