________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३६३] » “नियुक्ति: [३३५] + भाष्यं [२७...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
उद्गपैषणाया अभ्याहतदोषः ११
प्रत गाथांक नि/भा/प्र ||३३५||
दीप
पिण्डनियु- ताऽऽसीव, ततो न साध भिक्षा दत्ता इति, पतैः कारणैः काचित आद्धिका स्ववाहीत्वा साधोरुषाश्रयमानयेत्, तचानयनस्य कारणं
॥ तदा शून्यं गृहमासीदित्यादिरूपं दीपपति' प्रकाशयति, तत एवं नोनिशीथस्वग्रामाभ्याहृतसम्भवः । तदेवमुक्तं स्वग्रामपरग्रामभेदभिन्न रीयात्तिः नोनिशीथाभ्याहृतम्, अथ स्वग्रामपरग्रामभेदभित्रमेव निशीथाभ्याहृतमतिदेशेनाह॥१०॥
एमेव कमो नियमा निसीहऽभिहडेऽवि होइ नायब्बो । अविइअदायगभावं निसीहि तं तु नायव्वं ।। ३३६ ॥ | व्याख्या-य एव क्रमः स्वग्रामपरग्रामादिको नोनिशीथाभ्याहृत उक्तः स एव निशीथाभ्याहृतेऽपि नियमात् ज्ञातव्यः । सम्पति निशीथाभ्याहतस्वरूपं कथयति-'अविइय' इत्यादि, अविदितो-यतिना न विज्ञातो दायकस्याभ्याहृतदानपरिणामो यत्र तदविदितदायकभावं निशीथापाहृतमवगन्तव्यं, किमुक्तं भवति ?-सर्वथा साधुनाऽभ्याहतत्वेन यदपरिज्ञातं तन्निशायामाहतमिति ॥ परमामा याहृतस्य निशीथस्य सम्भवं गाथाचतुष्टयेनाह
अइदूरजलंतरिया कम्मासंकाएँ मा न घेच्छंति । आणंति संखडीओ सड़ो सडी व पग्छन्नं ॥ ३३७ ॥ निग्गम देउल दाणं दियाइ सन्नाइ निग्गए दाणं । सिट्ठमि सेसगमणं दितऽन्ने वारयंतऽन्ने ॥ ३३८ ॥ मुंजण अजीरपुरिमडगाइ अच्छंति भुत्तसेसं वा । आगमनिसीहिगाई न भुजई सावगासका ॥ ३३९ ॥ उक्खित्तं निक्खिप्पइ आसगयं मल्लगंमि पासगए । खाभित्तु गया सड़ा तेऽवि य मु(स)हा असढ भावा ॥३४॥ व्याख्या-कचिद्रामे धनावप्रमुखा बहवः श्रावकाः धनवतीप्रभृतयश्च श्राविकाः, एते च सर्वेऽप्येककुटुम्मवर्तिनः । अन्यदा
令哈西宁冷冷冷的心冷冷冷冷冷冷冷令分分合合令。
अनुक्रम [३६३]
~217