________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३६१] .→ “नियुक्ति: [३३३] + भाष्यं [२७...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३३३||
दीप
सग्गामेऽवि य दुविहं घरंतरं नोघरतरं चेव । तिघरंतरा परेणं घरंतरं तं तु नायव्वं ॥ ३३३ ॥ नोधरंतरऽणेगविहं वाडगसाहीनिवेसणगिहेसु । काये खंधे मिम्मय कंसेण व तं तु आणेज्जा ॥ ३३४ ॥
व्याख्या-'स्वग्रामेऽपि ' स्वग्रामविषयमप्यभ्याहृतं द्विविधं, तद्यथा-गृहान्तरं नोगृहान्तरं च, नत्र त्रिगृहान्तरात परेण-त्रीणि गृहाप्यन्तरं कृत्वा परतो यदानीतं तद्गृहान्तरं, एवं च सति किमुक्तं भवति ?-यगृहत्रयमध्यादानीयते उपयोगश्च त(य)त्र सम्भवति तदाचीर्णकामवसेयं, नोगृहान्तरमनेकविधं, तच वाटकादिविषय, तत्र वाटक' परिच्छन्ना प्रतिनियतः सनिवेशः 'साही' वर्तनी सैवैकाऽपान्तराले
विद्यते न तु गृहान्तरमित्यर्थः 'निवेशनम्' एकनिष्क्रमणप्रवेशानि दयादिगृहाणि 'गृहं' केवलं मन्दिरम् । एतच सकलपपि वाटका-| दिविषयमनाचीर्णमनुपयोगसम्भवे वेदितव्यं, तदपि च गृहान्तराख्यं नोगृहान्तराख्यं च नोनिशीथं स्वग्रामाभ्याहृतं प्रतिलाभयितुमीप्सितस्य साधोरुपाथयमानयेत कापोत्या यदिवा स्कन्धेन, उपलक्षणमेतत्, तेन करादिना च, यदिवा मृन्मयेन भाजनेन यद्वा कांस्येन । सम्पत्यस्यैव स्वग्रामविषयनोनिशीथाभ्याहृतस्य सम्भवमाहसुन्नं व असइ कालो पगयं व पहेणगं व पासुत्ता । इय एइ काइ घेत्तुं दीवेइ य कारणं तं तु ॥ ३३५ ॥
व्याख्या-इह साधुभिक्षामटन् कापि गृहे प्रविष्टः, पर तत्तदानीं 'शून्य' बहिनिर्गतमानुषमासीत, यद्वाज्यापि तत्र राध्यते इति || असन् ' अविद्यमानो भिक्षाकाल:, यदिवा तत्र प्रकृत-गौरवाहस्वजनभोजनादिकं वर्चते, न ततो तदानीं साध भिक्षा दातुं प्रपारिता, यदि-10 कावा विहृत्य साधोर्गतस्य पश्चात् 'प्रहेणक, लाहनकमागतं, तचोत्कृष्टत्त्वाव किल साधये दातव्यम् , अथवा तदा श्राविका 'प्रमुप्ता 'शयि
अनुक्रम [३६१]
~216