________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||३३०||
दीप
अनुक्रम [३५८]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २/१ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ३५८] “निर्युक्ति: [ ३३०] भाष्यं [ २७...] + प्रक्षेपं [२... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
● →
+
८०
पिण्डनिर्युकेर्मलयगि यावृत्तिः
॥१०२॥
हृतं द्विधा, स्थथा - जयाभ्यां पद्भचाम् उपलक्षणमेतत् तेन गन्ध्यादिना च ॥ तत्रामूनेव जकस्थलाभ्याहतभेदान् समपचं विभावयन ९११ अभ्या
| दोषान् प्रदर्शयति
हृतदोषः
जंघा बाह तरीइ व जले थले खंध आरखुरनिबद्धा । संजम आयविराहण तहियं पुण संजमे काया ॥ १३१ ॥
अत्थाहगाहका मगरोहारा जले अवाया उ । कंटाहितेणसावय थलंभि एए भवे दोसा ॥ ३३२ ॥
व्याख्या - तत्र जलमार्गे स्तोकजलसम्भावनायां जयाभ्याम् अस्ताघसम्भावनायां बाहुभ्यां यदिवा तरिकया, उपलक्षणमेतत् ॐ उडुपेन चाभ्याहतं सम्भवति, स्थलमार्गे तु स्कन्धेन यद्वा 'आरखुरनिबद्ध 'त्ति अत्र तृतीयार्थे प्रथमा, ततोऽयमर्थः - आरकनिबद्धा गन्त्री तया खुरनिबद्धा रासभवलीवर्षादयस्तैः अत्र च दोषाः संयमविराधनाऽऽत्मविराधना च ' तत्र संयमाऽऽत्मविराधनामध्ये संयमविषया विराधना जलमार्गे स्थलमार्गे च 'काया ' अप्कायादयो विराध्यमाना द्रष्टव्याः । जलमार्गे आत्मविशवनामाह - ' अत्याह ' इत्यादि, अत्र प्राकृतत्वात् कचिद्विभक्तिकोपः कचिद्विभक्तिपरिणामथ ततोऽयमर्थः - अस्ताघे पदादिभिरलभ्यमानेऽघोभूभागेऽघोनिमज्जन लक्षणोऽपायो भवति, तथा 'ग्राहेभ्यः' जलचर विशेषेभ्यः यद्वा 'पङ्कतः ' कलरूपात् अथवा मकरेभ्यः, यदिवा 'ओहारे' ति कच्छपेभ्यः, उपलक्षणमेतत् अन्येभ्यश्च पादबन्धकतन्त्वादिभ्यः 'अपाया विनाशादयो दोषाः सम्भवन्ति । स्थलमार्गे आत्मवि * राधनामाह-' कंटे'त्यादि कण्टकेभ्यो यदिवाऽहिभ्यो यद्वा स्तेनेभ्योऽयवा श्वापदेभ्यः उपलक्षणमेतत् ज्वराद्युत्पादकपरिश्रमादिभ्यश्र * 'स्थले ' स्थलमार्गे एत एवापायरूपा दोषाः प्रतिपत्तव्याः ॥ उक्तमनाचीर्ण परग्रामाभ्याहतं नोनिशीथं, सम्मति तदेव स्वग्रामाभ्याहृतं नोनिशीथं गाथाद्वयेनाह
Education Internation
For Pale On
~215~
॥१०२॥