________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [३५६] » “नियुक्ति: [३२८] + भाष्यं [२७...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३२८||
दीप
यस्य सत्कं तद्वस्त्रादि तेन मुरुपादमूले तस्य बत्रादेः स्थापन कर्त्तव्यं, गुरुपादमूले मोक्तव्यमित्यर्थः, ततो वृत्तान्त: कथनीयः, वृत्तान्ते च 15 कथिते सति स गुरुर्ददाति 'अन्यथा' गुरुपादमूलस्थापनाथभावे 'कलहः' परस्परं रातिः सम्भवतीति । उक्त परिवर्तितद्वारस , अथा
भ्याहृतद्वारमाह___ आइन्नमणाइन्नं निसीहऽभिहडं च नोनिसीहं च । निसिहाभिहडं ठप्पं वोच्छामी नोनिसीहं तु ॥ ३२९ ॥
व्याख्या-अभ्याहृतं द्विधा, तद्यथा-आचीर्णमनाचीर्णं च, तवानाचीर्ण द्विधा, तद्यथा-निशीथाभ्याहृतं नोनिशीथाभ्याहृतं च, तत्र निशीयम् -अर्द्धरात्रं तत्रानीतं किल प्रच्छन्नं भवति, एवं साधूनामपि यदविदितमभ्याहृतं तनिशीथाभ्याहृतामिव निशीथाभ्याहृतं, तद्विपरीतं नोनिशीथाभ्याहृतं यत्साधूनामभ्याहृतमिति विदितं भवति, तत्र निशीथाभ्याहृतं स्थाप्यम्, अग्रे वक्ष्यते इति भावः, सम्पति पुनवक्ष्यामि नोनिशीथाभ्याहृतं । प्रतिज्ञातमेव निर्वाहयति
सग्गाम परग्गामे सदेस परदेसमेव बोद्धव्वं । दुहिं तु परग्गामे जलथल नावोडु जंघाए ॥ ३३ ॥
व्याख्या-नौनिशीथाभ्याहृतं द्विविध, तद्यथा-'स्वग्रामे स्वग्रामविषय 'परग्रामे' परग्रामविषय, तत्र यस्मिन ग्रामे साधुनिवसति सः किल स्थग्रामः, शेषस्तु परग्रामः, तत्र 'परग्रामे' परग्रामविषयमभ्याहृतं द्विविधं, तद्यथा-स्वदेशं परदेशं च, स्वदेशपरग्रामाभ्याहृतं परदेशपर-11 ग्रामाभ्याहृतं चेत्यर्थः । तत्र स्वदेशो यत्र देशे मण्डले साथुर्वर्तते, शेषस्तु परदेशः । एतद्विविधमपि प्रत्येकं द्विधा, तद्यथा-'जलथल 'त्ति
सूचनात्सूत्र 'मितिकृत्वा जलपथेनाभ्याहृतं स्थलपथेनाभ्याहृतं च, तत्र जलपयेनाप्यभ्याहृतं द्विधा-नावा उडुपेन च, उपलक्षणमेतत् || तेन स्तोकजलसम्भावनायां जडाभ्यामपि, तत्र नौ:-तरिका उडुपः-तरणकाष्ठं तुम्बकादि चोडपग्रहणेन गृहीतं द्रष्टव्यं, स्थलपथेनाप्यभ्या
अनुक्रम [३५६]
अथ 'अभ्याइत' दोषस्य वर्णनं आरभ्यते
~2144