________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३२७] » “नियुक्ति: [२९९] + भाष्यं [२७...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२९९||
दीप
पिण्डनियु- रयणपईवे जोई न कप्पइ पगासणा सुविहियाणं । अत्तहि अपरिभुत्तं कप्पइ कप्पं अकाऊणं ॥ २९९ ॥ उद्गमैषणातेर्मलयगि
___व्याख्या-पादुष्करणं द्विधा, तद्यथा-प्रकटकरण प्रकाशकरणं च, तत्र 'प्रकटकरणम्' अन्धकारादपसार्य पहिः प्रकाशे स्थापन, रीयादृत्तिः 'प्रकाशकरणं' स्थानस्थितस्यैव भिचिरन्धकरणादिना प्रकटीकरणम्, एतदेवाह-सत्र प्रकटकरणमन्धकारादन्यत्र सङ्क्रामणेन प्रकाश-181
रणदोषः७ ॥१४॥ करणं, 'कुडदारपाए' इत्यादि, अन सर्वत्रापि तृतीयार्थे सप्तमी, कुड्यस्य द्वारपातेन-रन्ध्रकरणेन, यदिवा कुक्येन मूलत एवं छिन्नेन येन||
Talकुड्येन कुड्यैकदेशेन वाऽन्धकारमासीत् तेन मूलत एवापनीतेनेत्यर्थः, चशब्दादन्यस्य द्वारस्य करणेन चेत्यादिपरिग्रहः, तथा 'रत्नेन
पभरागादिना 'भदीपेन' प्रतीतेन 'ज्योतिपा' ज्वलता वैश्वानरेण तत्र प्रकाशना मुविहितानां न कल्पते, किमुक्तं भवति ?-प्रकाशकरणेन प्रकटकरणेन च यद्दीयते भक्तादि तत्संयतानां न कल्पते, तत्रैवापवादमाह-अत्तहि 'चि आत्मार्थीकृतं तदपि कल्पते, नवरं । ज्योतिम्प्रदीपौ वर्जयेत् , ताभ्यां प्रकाशितमात्मार्थीकृतमपि न कल्पते, तेजस्कायदीप्तिसंस्पर्शनाव , साधुपात्रमाश्रित्य विधिमाह-इह । सहसाकारादिना पादुष्करणदोषाघातं कथमपि भक्तं पानं वा गृहीतं ततस्तद अपरिभुक्तम् उपलक्षणमेतह अद्धभुक्तमपि परिस्थाप्यो- दरितसिवथुलेपादिना खरण्टितेऽपि तस्मिन् पात्रे 'कल्यं ' जलपक्षालनरूपमकृत्वाप्यन्यत् शुद्ध ग्रहीतुं कल्पते । एतदेव गाथाद्वयं विवरीपुः। प्रथमतश्चुल्लीसङ्क्रमणमाश्रित्य प्रकटकरणं स्पष्टयति
॥१४॥ संचारिमा य चुल्ली बहिं व चुल्ली पुरा कया तेसि । तहि रंधति कयाई उवही पूई य पाओ य ॥ ३० ॥ व्याख्या-इह विधा चुली, तद्यथा-एका सञ्चारिमा या गृहाभ्यन्तरवर्त्तिन्यपि बहिरानेतुं शक्यते, चशब्दात्साऽप्याधाकर्मिकी
अनुक्रम [३२७]
~199~