________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३१९] » “नियुक्ति: [२९१] + भाष्यं [२७...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२९१||
उद्गमैपणायां प्रादुकरणं.७ साधुत्रयकथा
भा पिण्डनियु- पाहुडिभत्तं भुंजइ न पडिक्कमए अ तस्स ठाणस्स । एमेव अडइ बोडो लुकविलुक्को जह कवोडो ॥ २९१ ॥ तेर्मलयनि
व्याख्या--य: प्रातिकाभक्तं मुझेन च तस्मात् पाभृतिकापरिभोगरूपात स्थानात्मतिक्रामति स 'बोट' मुण्ड एवमेव-निष्फरापाहात्तःलमटति यथा लञ्चितविलुश्चितकपोतः । उक्त प्राभृतिकाद्वारम् , अथ प्रादुष्करणद्वारं विभणिषुः प्रथमतस्तत्सम्भवं गावापदेनाह
लोयविरलुत्तमंगं तवोकिसं जल्लखउरियसरीरं । जुगमेत्तरदिहिं अतुरियचवलं सगिहमितं ॥ २९२ ॥ दटूण य अणगारं सट्टी संवेगमागया काइ । विपुलन्नपाण घेत्तृण निग्गया निग्गओ सोऽवि ॥ २९३ ॥ नीयदुवारमि बरे न सुज्झई एसणत्तिकाऊणं । नीहमिए अगारी अच्छइ विलिया व गहिएणं ॥ २९४ ॥ चरणकरणालसंमि य अन्नभि य आगए गहिय पुच्छा । इहलोगं परलोगं कहेइ चइउं इमं लोगं ।। २९५ ॥ नीयदुवारंमि घरे भिक्खं निच्छंति एसणासमिया । जं पुच्छसि मज्झ कहं कप्पइ लिंगोबजीवीऽहं ॥ २९६ ।। साहुगुणेसणकहणं आउट्टा तंमि तिप्पइ तहेव । कुक्कुडि चरति एए वयं तु चिन्नव्वया बीओ ॥ २९७ ॥
व्याख्या काचित श्राविका अनगार' साधुमेकाकिविहारिणं लोचविरलोत्तमाक्रम, अप्रोतमाशब्देनोत्मास्थाः केशा उच्यन्ते, ततोऽयमर्थ:--लोचेन विरलोत्तमाङ्गकेशं तपाकृशं मलकलुषितशरीरं युगमात्रान्तरन्यस्तदृष्टिम् अस्त्वरितमचपलं स्वगृहमागच्छन्तं दृष्ट्वा संवेगमागता, ततो गृहमध्ये विपुलं भक्तं पानं च गृहीत्वा गृहमध्याद्विनिर्गता, सोऽपि च साधुनींचहारेऽस्मिन गृहे न शुध्यति ममै
दीप
अनुक्रम [३१९]
॥९
॥
अथ 'प्रादुष्करणत दोषस्य वर्णनं आरभ्यते
~197