________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [३१६] » “नियुक्ति: [२८८] + भाष्यं [२७...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२८८||
दीप
अप्पत्तमि य ठवियं ओसरणे होहिइत्ति उस्सकणं । व्याख्या-स्थापितं विवाहदिनं किलामासे-यथाविहारक्रममनागते 'अवसरणे' साधुसमुदायरूपे भविष्पति, ततो न किमपि मदीयं विवाहसकं साधूनामुपकरिष्यतीतिकृत्वा विवाहस्योत्सर्पणं करोति, साधुसमागमकाल एवं करोतीत्यर्थः । उक्ता बादरा प्राय तिका । सम्पति द्विविधाया अव्यवसपणोत्सर्पणरूपायाः कर्तारं प्रतिपादयति
तं पागडमियरं वा करेइ उज्जू अणुज्जू वा ॥ २८९ ॥ व्याख्या-'ताम्' अवप्वष्कणोत्वष्कणरूपां द्विविधामपि ऋजुः प्रकटं करोति, सकलजननिवेदनेन करोति, अनृजुरितरत-पच्छन्न, यथा न कोऽपि जानातीति भावः, तत्र यदि प्रकटं करोति तर्हि तां जनपरम्परात एवं ज्ञात्वा परिहरन्ति, अथाप्रकर्ट सहि निपुणं शोधयित्वा वर्जयन्ति, निपुणशोधनेऽपि यदि कथमपि न परिज्ञानं भवति तदा न कश्चिदोषः, परिणामस्य शुद्धत्त्वात् ।। अथ किमर्थं चादरमववष्कणादिकं करोति ?, तदाह
मंगलहेडं पुन्नट्ठया व ओसक्कियं दुहा पगयं । उस्सक्कियंपि किंति य पुढे सिद्धे विवज्जति ॥ २९॥
व्याख्या-'प्रकृत' विवाहादिकं 'द्विधा' द्वाभ्यां प्रकाराभ्यामवष्वष्कितं भवति, तद्यथा-'मङ्गलहेतोः' वीवाहे गृहस्य साधुचरणैः स्पर्शनं तेभ्यो दानं च मङ्गलायेतिकस्वा, यद्वा-पुण्यार्थम, एवमुत्पष्कितमपि द्विधा, ततो निपुणपृच्छं किमिदम् । इति पृष्टे गृहस्थेन च ॥ यथावस्थिते कथिते तद्वीवाहसत्कं परिहरन्ति, मा भूद्धादरमाभृतिकादोषानुषत्र इति । ये तु न परिहरन्ति तेषां दोपमाह
BAR
अनुक्रम [३१६]
imumtaram.org
~196~