________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३१४] .→ “नियुक्ति: [२८६] + भाष्यं [२७] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
उद्गमैषणा
प्रत गाथांक नि/भा/प्र ||२८६||
पिण्डनियुतर्मलयगिरीयावृत्तिः ॥९२॥
मा ताव झंख पुत्तय! परिवाडीए इहेहि सो साहू । एयरस उढ़िया ते दाहं सोउं विवज्जेइ ॥ २८६ ॥ अहवा-अंगुलियाए घेत्तुं कट्टा कप्पट्टओ घरं जत्तो । किंति कहिए न गच्छइ पाहुडिया एस सुहुमा उ॥ २८७॥ या मातिव्याख्या-इह काचिदस्था भोजनं याचमानं पुत्रं प्रतिपादयति-हे पुत्रक! मा तावशष-वारं वारं जल्प, इह परिपाट्या साधुरा
कादोष:६ गमिष्यति ततस्तस्यार्थमुत्थिता सती ते तुभ्यं दास्यामि, अत्रान्तरे च साधुरागत इदं वचः श्रुत्वा विवजेयति, मा भूदुत्सप्पणरूपसूक्ष्म-| माभूतिकादोषः, अत्राोंग विवक्षितस्य भोजनदानस्य साधुभिक्षादानेन समं परत: करणमुत्सप्पणम् , अथवा प्राक्तने जनन्योक्ते बाळकेन । श्रुते सति स 'कप्पो ' बालकस्तं साधुमङ्गल्या गृहीत्वा यतो निजगृहं ततः समाकर्षति, ततः साधुस्तं बालकं पृच्छति-पथा कि मामाकसि?, ततः स पथावस्थित कथयति, पालकत्वेन ऋजुत्वात् , ततः कथिते तत्र न गच्छति, मा भूतसप्णरूपसूक्ष्मपाभृतिकादोषस-1 म्पकः, एषा सर्वाऽप्यनन्तरोक्ता सूक्ष्मप्राभृतिका । सम्पति 'कन्चट्ठीए समोसरणे' इत्यस्यवं व्याचिरूपामुः प्रथमतोऽवष्वष्कणरूपां बादरमाभृतिकामाइ| पुत्तस्स विवाहदिणं ओसरणे अइच्छिए मुणिय सट्टी। ओसकंतोसरणे संखडिपाहेणगदवट्ठा ॥ २८८ ॥ | व्याख्या-पुत्रस्य, उपलक्षणमतव पुत्रिकादेव, विवाहदिनं ज्योतिर्विदा 'अवसरणे' साधुसमुदाये यथाविहारक्रममतिक्रान्तेन्यत्र गते सत्युपदिश्यमानं श्रुत्वा श्रद्धी विवाहमवष्वष्कते, अर्वाग्दिनं दृष्ट्वा विवाई करोति, किमर्थम् !, इल्याह-समवसरणे' षष्ठी-1 ||९२॥ सप्तम्योरच प्रत्यभेदात्समवसरणस्य-साधुसमुदायस्य विवाहरूपायां सङ्खयां प्रहेणक-मोदकादि द्रवं-तण्डुलधावनादि तदर्थ-तदानार्थ, भावना च प्रथमगाथायामेव कृता । उत्सप्पणरूपा बादरपाभूतिकामाह
दीप
अनुक्रम [३१४]
404कर
अथ 'प्राभृतिका' दोषस्य वर्णनं आरभ्यते
~195