________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३१२] .→ “नियुक्ति : [२८५] + भाष्यं [२६] + प्रक्षेपं २... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२६||
दीप
एवं विचिन्त्य परतो बीवाई करोति, इदं च विवाहस्यावष्वष्कणमुत्वष्कणं वा कृत्वा यदुपस्क्रियते भक्तादि सा चादरा प्राभृतिका ॥ सम्मत्यपसप्पणरूपां सूक्ष्ममाभृतिका भाष्यकृद्गाथाद्वयेनाइ-- ___ कन्तामि ताव पेलु तो ते देहामि पुत्च! मा रोव । तं जइ सुणेइ साहू न गच्छए तत्थ आरंभो ॥३५॥ (भा०) भा०२६ ___ अन्नट्ट उहिया वा तुम्भवि देभित्ति किंपि परिहरति । किह दाणि न उहिहिसी ? साहुपभावेण लब्भामो ॥३६॥ (भा०) भा०२७
व्याख्या--काचित्कर्त्तनं कुर्वती भोजनं याचमानं बालकं प्रति वदति-कृणन्मि तावदिदं 'पेलु' रूतपूणिका, कृणन्मीति ‘कृदुपवेष्टने ' इत्यस्य रौधादिकस्य प्रयोगः, ततः पचात् 'ते' तुभ्यं दास्यामीति मा रोदी: अत्रान्तरे च साधुरागतो यदि शृणोति तर्हि तत्र हे न गच्छति, न तत्र भिक्षां गृह्णातीत्यर्थः, मा भून्साधुनिमित्त आरम्भो बालकभोजनदानतदनन्तरदस्तधावनादिरूपः, सा हि साध्वर्थमुत्थिता सती बालकस्यापि भोजनं ददाति, ततो हस्तधावनादिनाऽप्कायादिकं च विनाशयति, इह रूतपूणिकाकर्चनसमाप्त्यनन्तरं दातव्यतया बालकाय प्रतिज्ञाते भोजने साधुनिमित्तमर्वागुत्थानेन यदागेव बालस्य भोजनदानं तदवसर्पणम्, अथवा गृहस्था कर्चनं कुर्वती भोजनं याचमानं पुत्रं प्रति वदति-'अन्यार्थम्' अन्धन प्रयोजनेनोस्थिता सती 'तवापि' तुभ्यमपि किमपि खादिमादि दास्यामि, अत्रा
न्तरे च साधुरागत एवं श्रुते परिहरति, अथवा तथाभूतगृहस्थावचनानाकर्णनेऽपि साधी सपागते वालको जननीं वदति-कथमिदानी || दानोत्थास्यसि ?, समागतो ननु साधुस्ततोऽवश्यमुत्थातव्यं त्वया, तथा च सति साधुप्रभावेण वयमपि लप्स्यामहे, तत एवं बालकवचनं ||
श्रुत्वा तया दीयमानं परिहरति, मा भूदवसणरूपसूक्ष्मप्राभृतिकादोषः । सम्पत्पुत्सप्पणरूपां सूक्ष्मप्राभृतिका गाथाद्वयेनाह---
अनुक्रम [३१२]
RELIGuninternational
wireluctaram.org
~194