________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३०९] .→ “नियुक्ति: [२८३] + भाष्यं [२५...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२८३||
दीप
पिण्डनियु- गुल्यादिपर्यायापादनपुरस्सरं त्रियमाणानां स्थापना परम्परास्थापना, एवमन्यत्रापि द्रव्यान्तरे यत्रै परम्परया स्थापना घटते तत्र पर- उद्गमैपणा-, तिमलयाग-||म्परास्थापना द्रव्या । यावच स्थापितस्प नापाकर्मसम्भवस्तावदात्मार्थीकृतं कल्पते, कृतपाकारम्भ तु न कल्पते । सम्मति 'हत्थगय घर- यां स्थापरीयावृत्तिःवर जाव' इति व्याचिख्यासुराह
नादोष:५ भिक्खागाही एगत्थ कुणइ बिइओ उ दोसु उवओगं । तेण परं उक्खित्ता पाहुडिया होइ ठवणा उ ॥ २८४ ॥ ॥९ ॥
| व्याख्या-भिक्षाग्राही एकत्रोपयोगं करोति, द्वितीयस्तु योग्रहयोः, तत्र त्रिषु यदेपूपयोगसम्भवे स्थापनादोषो न भवति, गृहयात्परं साध्वर्यमुत्पाटिता भिक्षा माभूतिका स्थापना भवति ।। उक्तं स्थापनाद्वारं, सम्मति प्राभृतिकाद्वारमभिधित्सुराह
पाहुडियावि हु दुविहा बायर सुहमा य होइ नायब्वा । ओस्सकणमुस्सकण कब्बट्ठीए समोसरणे ॥ २८५॥
व्याख्या-द्विविधा प्राभृतिका, तद्यथा-बादरा सूक्ष्मा च, एकैकापि द्विधा, तद्यथा-अवष्वष्कणेनोवष्कणेन च, सूत्रे चात्री विभक्तिलोप आपत्वात, तत्र 'अवष्वष्कणं' स्खयोगप्रवृत्तनियतकालावधेरवाकरणम् 'उत्वष्कर्ण' परतः करणं, तत्र बादशाभूतिकाविषयमाह-कम्पहीए समोसरणे' इह समयपरिभाषया कन्बही लघ्वी दारिका भण्यते तस्याः सत्कस्य, उपलक्षणमेतत्, पुत्रादेश्व
सत्कस्य वीवाहस्यावष्वष्कणमुत्वष्कणं वा 'समवसरणे' साधुसमुदायविपये, इयमत्र भावना-साधुसमुदार्य यथाविहारक्रममायातं ||| Bारष्टा कोऽपि बावकश्चिन्तयति, यथा-ज्योतिर्विदोपदिष्टे विवाहदिने यदि विवाह: फियते ततोऽवागेव सुविहितजनो विहारक्रमेण गमि-II॥९॥ ष्यति ततो न किमपि मदीयं विवाहसम्भवं मोदकादिकं तण्डुलघावनादि वोपकरिष्यते, तत एवं चिन्तयित्वार्धाग् विवाई करोति, यदिवा भूयान सुविहितजनो यथाविहारक्रममागच्छन् श्रूयते वीवाहश्च तदागमनादक ततो न किमपि तेषां मदीयमुपकरिष्यतीति, तत81
अनुक्रम [३०९]
~193