________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||२६३||
दीप
अनुक्रम [ २८७]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ २८७] • → “निर्युक्ति: [ २६३] + भाष्यं [ २३...] + प्रक्षेपं [२... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
८०
पिण्डनिर्युतेर्मलयगिरीयावृत्तिः
।। ८६ ।।
आहाकम्मियभायणपरफोडण काय अकयए कप्पे । गहियं तु सुहुमपूई धोत्रणमाईहिं परिहरणा ॥ २६३ ॥
व्याख्या - यंत्र भाजने गृहीतमाधाकर्म्म तस्मिन् भाजने आधाकर्म्मपरित्यागानन्तरं 'प्रस्फोटनं कृत्वा इस्तेनास्फालनादिना सर्वानध्यापाकर्म्मावयवानपसार्य अकृते 'कल्पे' कल्पत्रये यद् गृहीतं तत्सूक्ष्मपूतिर्भवति, कतिपयोद्धरितसूक्ष्माधाकर्मावयव मिश्रणसम्भवात् तस्य च सूक्ष्मपूतेः परिहरणं धावनादिभिः किमुक्तं भवति ? - पात्रस्याधाकर्मिकपरित्यागानन्तरं कल्पत्रयधावनेन प्रक्षालनं क्रियते तर्हि सूक्ष्मपूतिर्न भवति, तत एवं सूक्ष्मपूतेः परिहरणमपि घटते, तस्मादिदमेव सूक्ष्मपूतिस्वरूपमुच्यतामिति भावः तदेतदयुक्तं यत इयं ६ बादरपूतिरेव तथाहि - गृहीतोऽस्ति तस्याधाकर्मणः सत्कैः स्थूलैः सिक्याद्यवयवैः । तन्मिश्रं सत्कथं स सूक्ष्मपूतिः ? । किञ्च -
धोपि निरावयवं न होइ आहच्च कम्मगहणमि । न य अदव्वा उ गुणा भन्नई सुद्धी कओ एवं ? ॥ २६४ ॥
व्याख्या---कदाचित् 'कर्मग्रहणे ' आधाकर्मिकग्रहणे सति तत्परित्यागानन्तरं पश्चात् 'धौतमपि प्रक्षालितमपि पात्रं सर्वथा न निरवयवं भवति, पश्चादपि गन्धस्योपलभ्यमानत्वात्, अथ गन्ध एवं केवल उपलभ्यते न तु तदवयवः कचिदस्तीति ब्रूपे तत आह-न च 'अद्रव्या: ' द्रव्यरहिताः 'गुणाः ' गन्धादयः सम्भवन्ति, ततो गन्धोपलम्भादवश्यं तत्र धौतेऽपि केचन सूक्ष्मा अवयवा द्रष्टव्याः, ततो भण्यते- 'एवमपि ' अपिरत्र सामर्थ्याद्रम्यते भवत्परिकल्पितप्रकारेणापि कुतः सूक्ष्मपूतेः 'शुद्धिः परिहारो ? नैव कथञ्चन इति भावः तस्मात्पूर्वोक्त एव सूक्ष्मपूतिः, तस्य च प्रज्ञापनामात्रं, न तु परिहरणं कर्त्तुं शक्यमिति स्थितं । ननु यदि स परमार्थतः सूक्ष्मपूतिस्तवस्तस्यापरिहारे नियमादशुद्धिः प्राप्नोति सोऽपि च सूक्ष्मपूतिः सकललोकव्यापीष्यते, गन्धादिपुद्रलानां क्रमेण सकललोकल्पापनसम्भ
Eaton internation
For Park Use Only
~ 183 ~
३ पूतिदोषे
सूक्ष्मपूते र शक्यपरिहायेता
॥ ८६ ॥