________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२८८] » “नियुक्ति: [२६४] + भाष्यं [२३...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२६४||
सवात, ततो यदा तदा वा काप्याधाकर्मसम्भवे सर्वेषामपि साधूनामशुद्धिः मामोतीति, नैष दोषो, गन्धादिपुद्गलानां चरणभ्रंशापादनसामर्थ्यायोगात, न चैतदनुपपन्न, लोकेऽपि तथा दर्शनात, तथाहिलोएवि असुइगंधा विपरिणया दूरओ न दूसंति । नय मारंति परिणया दूरगयाओ(अवि) विसावयवा ॥ २६५ ॥
व्याख्या-लोकेऽपि 'अशुचिगन्धाः' अशुचिसत्का गन्धपुद्गला दूरत आगता विपरिणताः सन्तः स्पृष्टा अपि 'न दुष्यन्ति' न स्पृष्टिदोषमशुचिस्पर्शनरूपं लोकमसिद्धं जनयन्ति, न च विषावयवा अपि दूरगताः सन्तः 'परिणताः' पर्यायान्तरमापत्रा मारयन्ति, तथेहाप्याधाकर्मणः सम्बन्धिनो गन्धादिपुला दूरतः समागच्छन्तो विपरिणता न चरणमाणान् विनाशयितुमीशाः, नाप्याधाकर्मसंस्पर्शलक्षणं दोपं जनयन्तीति । तदेवमिन्धनायवयवापेक्षया यः सूक्ष्मपूतिस्तमपरिहार्य प्रतिपाद्य सम्पति शेपद्रव्यपूर्ति परिहार्य प्रतिपादयति
सेसेहि उ दब्वेहिं जावइयं फुसइ तत्तियं पूई । लेवेहिं तिहि उ पूई कप्पइ कप्पे कए तिगुणे ॥ २६६ ॥
व्याख्या-शेषैः । इन्धनायवयवव्यतिरिक्तः शाकलपणादिभिर्यावस्थाल्पादिपरिमितं द्रव्यं सृष्टं भवति तावत्पमाणं पूतिः, तथा त्रिभिलेपैः पूतिः, इयमत्र भावना-स्थाल्यां किलाधाकर्म राद्धं, ततस्तस्या अपनीतम् , अपनीते च तस्मिन् या पाश्चात्या खरण्टिः सा एको लेपः, ततस्तस्यामेव स्थाल्पामकृतकल्पत्रयायां शुद्ध राद्धं पूर्तिः, एवं वारद्वयमन्यदपि राद पतिः, चतुर्थे तु वारे राद्धं न पूतिः, अथात्मयोगेन यदि गृहस्थाः तस्याः स्थाल्याः निःशेषावयचापगमाय कल्पत्रयं ददाति तर्हि का वाचर्चा , तत आह-कल्पते तस्यां स्थाल्यां शुद्धपशनादि राई, यदि 'कल्पे' प्रक्षालने 'त्रिगुणे' त्रिसङ्गधे कृते सति राध्यति, न शेषकालम् । एतदेव भावयति
दीप अनुक्रम [२८८]
SAREauratonintentationed
~184