________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [२८३] » “नियुक्ति: [२५९] + भाष्यं [२३...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२५९||
दीप
व्याख्या इन्धनान्यवयवाः सूक्ष्मा ये धूमेन सहादृश्यमाना गच्छन्ति, तथा धूमो बाष्पोऽनगन्धव, एते सर्वेऽपि पसरन्त: किल। सकलमपि लोकं स्पृशन्ति, तत्पुद्गलानां सकलमपि लोकं यावद्गमनसम्भवात् , ततस्तवाभिमायेण सर्वमपि पूतिरापद्यते, तथा च सति
साधोः कथं शुद्धिः इति । अत्र परः प्रागुक्तविरोध दर्शयन् स्वपक्षं समर्थयतिमानणु सुहूमपूइयस्सा पुवुदिहस्सऽसंभवो एवं । इंधणधूमाईहिं तम्हा पूइत्ति सिद्धमिणं ॥ २६ ॥
व्याख्या-ननु यदीन्धनाध्यषयवादिभिः पूतिर्न भवेत् , एवं सति तहि पूर्वोद्दिष्टस्य 'भावमि उ धायरं मुहूर्म' इत्येवमुक्तस्य सूक्ष्मपूतेरसम्भवः पामोति, अन्यस्य सूक्ष्मपूतेरभावात, तस्मात्सिद्धमिदं यदुत इन्धनधूमादिभिः सम्मिश्र पूति: सूक्ष्मपूतिरिति । अत्र गुरुराइ
चोयग इंधणमाईहिं चउहिवी सुहुमपूइयं होइ । पन्नवणामित्चमियं परिहरणा नत्थि एयरस ॥ २६१ ॥
व्याख्या-'हे चोदक: मेरक ! ' इन्धनादिभिः' इन्धनाम्न्यवयवधूमवाष्पगन्धैश्चतुर्भिरपि स्पृष्टं सूक्ष्मपूतिर्भवति, नात्र कश्चि-MA द्विवादः, एनामेव च सूक्ष्मपूतिमधिकृत्य प्रागुक्तं 'भावंमि उ वायरं मुहुमं' इति, केवलमिदं सूक्ष्मपूतित्वेन भणनं प्रमापनामात्रं, परिहरणं पुनस्तस्याः-सूक्ष्मपूतेनास्ति, अशक्यत्वात् ॥ एतदेव मपञ्चयतिसज्झमसज्झं कज्जं सझं साहिज्जए न उ असझं । जो उ असझं साहइ किलिस्सइ न तं च साहेई ॥२६२॥
व्याख्या-इह द्विविध कार्य-साध्यमसाध्यं च शक्यमशक्यं चेत्यर्थः, तत्र साध्यं साध्यते न त्वसाध्य, यस्त्वसाध्यं युष्मादृशः साधयति स नियमात् क्लिश्यते, न च तत्कार्य साधयति, अविद्यमानोपायत्वात्, एषोऽपि चानन्तरोक्तः सूक्ष्मपूतिरशक्यपरिहार, ततो न परिहियते । सम्पति परो 'बायरं मुहुर्मति समर्थयमानोऽपरं सूक्ष्मपूर्ति तस्य परिहरणं च शक्यं प्रतिपादयति
अनुक्रम [२८३]
RELIGunintentharastra
~182