________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२८०] .. "नियुक्ति: [२५६] + भाष्यं [२३...] + प्रक्षेपं [२..." . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-[०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पूतिदीपे बादरा पू.
प्रत गाथांक नि/भा/प्र ||२५६||
पूते रसाध्यता
पिण्डनियु- पूतिः, अनेन 'संकमणंति व्याख्यातं, तथा ' अङ्गारेषु' नि मानिरूपेषु 'वेसने वेसनग्रहणमुपलक्षणं तेन वेसनहिङ्गाजीरकादौ पक्षिप्ते तेर्मलयगि- सति यो धूम उच्छलति स वेसनाङ्गारधूम इति ज्ञातव्यं, पूर्वगाथायां धूम इत्यस्य पदस्यायमों भावनीय इत्यर्थः । वेसनशब्दस्य च व्यस्तः पेयाष्ट्रातः सम्बन्ध आपत्वात, अङ्गारादीनां च मध्ये एकंदे त्रीणि चाऽऽधाकर्मिकाणि द्रष्टव्यानि, अनेन च धूपेन या व्याप्ता स्थाली तक्रादिक ॥८ ॥
वा तदपि पूतिः । उक्ता बादरपूति:, अथ सूक्ष्मपूतिमाह
'इंधणधूमेगंधेअवयवमाईहिं सुहुमपूई उ । सुंदरमेयं पूई चोयग भणिए गुरू भणइ ॥ २५७ ॥
व्याख्या-अत्रैकारद्वयस्य छन्दोऽर्थत्वादादिशब्दस्य व्यत्ययान्मकारस्य चालाक्षणिकत्वादेवं निर्देशो द्रष्टव्या-'इन्धनधूपगन्धाअवयवैः' इति, इन्धनग्रहणं चोपलक्षणं, ततोऽझारा अपि गृह्यन्ते, आदिशब्देन च बाष्पपरिग्रहः, ततोऽयमर्थः-इन्धनाङ्गारावयवधूमगन्धवाष्पैराधाकर्मसम्बन्धिभिः सम्मिश्रं यत् शुद्धमशनादिकं तत् सूक्ष्मपूतिः । एषा च किल सूक्ष्मपूतिर्न आगमे निषिध्यते, ततश्वोदक |आह-सुन्दरं ' युक्तमेनां पूर्ति वजेंयितुं, तल्कि नागमे निषिध्यते !, एवं परेणोक्ते गुरुभणति
इंधनधूमेगंधेअवयवमाई न पूइयं होइ । जेसिं तु एस पूई सोही नवि विजए तेसि ॥ २५८ ॥
व्याख्या--अत्रापि पदयोजना पागिव, ततोऽयमर्थ:-इन्धनामारावयवधूमगन्धवाष्पैराधाकर्मसम्बन्धिभिमिश्रं पूतिर्न भवति, येषां तु मतेन पूतिर्भवति तेषां मतेन साधोः शुद्धिः सर्वथा न विद्यते । एतदेव भावयति5 इंधनअगणीअवयव धूमो बफ्फो य अन्नगंधो या सव्वं फुसंति लोयं भन्नइ सव्वं तओ पई ॥ २५९ ॥
दीप
0000000०००००००००००००००००
अनुक्रम [२८०
111८५॥
~181