________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२७३] .→ “नियुक्ति: [२४९] + भाष्यं [२३...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२४९||
व्याख्या-भावे भावविषया पूतिधिा, तद्यथा-वादरा सूक्ष्मा च, सूत्रे च नपुंसकनिर्देशः प्राकृतत्वात् , तत्र समां भावपूर्तिमुपरि वक्ष्ये, बादरा पुनर्द्विधा, तद्यथा 'उपकरणे' उपकरणविषया 'भक्तपाने' भक्तपानविषया , नत्र भक्तपानपूर्ति सामान्यतो व्याचिख्यासुराह
चुल्लुक्खलिया डोए दब्बीछूढे य मीसगं पूई । डाए लोणे हिंगू संकामण फोडणे धूमे ॥ २५ ॥
ध्याख्या-चली प्रतीता. 'उखा' स्थाली 'डोयः वृहदारुहस्तकः, महावटक इत्यर्थः, 'दबी लघीयान् दारुहस्तकः, एतानि || याच सर्वाण्याधाकादिरूपाणि द्रव्यानि, सर्वत्रापि च तृतीयायें सप्तमी, ततोऽयमर्थः-एतैः सम्मिश्रं शुद्धमपि यदशनादि तत् प्रतिः । तत्र चुल्लयुखाभ्यां मिश्रिताभ्यां कृत्वा रन्धनेन यद्वा तत्र स्थापनेन, तथा 'डाय शाकं लवणं हिङ्गु च प्रतीतम् , एतैराधाकर्मिकैः सम्मिश्र पूतिः, तथा 'संक्रामणस्फोटनधूमः' इति, तत्र संक्रामणम्-आधाकर्मभक्तादिखरण्टिते स्थाल्यादौ शुद्धस्याशनादेः पचन मोचनं वा, यद्वा दारुहस्तेनाधाकर्मणाऽन्यत्र स्थाल्यां सञ्चारणं, स्फोटनम्-आधाकर्मणा राजिकादिना संस्कारकरणं धूमः-हिङ्ग्वादिसत्को वधारः ।। एनामेव गायां च्याचिख्यामुः प्रथमत उपकरणशब्दं व्याख्यानयति
सिझंतस्सुवयारं दिजंतस्स व करेइ जं दच्वं । तं उवकरणं चुल्ली उक्खा दध्वी य डोयाई ॥ २५१ ॥
व्याख्या-यच्चुल्यादिकं सिद्धयतोऽन्नस्य, यद्वा यदादिकं दीयमानस्य भक्तस्योपकारं करोति तच्चयादिकं दादिकं च उपकरणम्' इत्युच्यते, उपक्रियते अनेनेत्युपकरणमितिव्युत्पत्तेः । तत्र चुल्युखयोः स्थितमशनादिकमाश्रित्य कलप्पाकलप्पविधिमाह
दीप
अनुक्रम [२७३]
~178~