________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [२७६] » “नियुक्ति: [२५२] + भाष्यं [२३...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
1
प्रत गाथांक नि/भा/प्र ||२५२||
दीप
पिण्डनियु- चुल्लुक्खा कम्माई आइमभंगेसु तीसुवि अकप्पं । पडिकुडं तत्थत्थं अन्नत्थगयं अणुन्नायं ॥ २५२ ॥ ३पूतिदोष तेर्मलयागि
भास्वरूपभेदो रीयाचिः व्याख्या-इह चुल्युखे कदाचिद् द्वे अप्याधाकम्भिके आधार्मिककर्दमसम्मिश्रे वा भवेता, कदाचिदेकतरा काचित्, तत्र च भङ्गा
चत्वारः, तथथा-चुल्ली आधाकर्मिकी उखा च १ चुल्ली आधाकर्मिकी नोखा २ उखा आधार्मिकी न चुल्ली ३ नोखा आधाकर्मिकी ॥८४॥
नापि चुल्ली ४ । तत्रादिमेषु विष्वपि भनेषु रन्धनेनावस्थानमात्रेण वा स्थितमकल्प्यं पूतिदोषात् । अकल्प्यस्यापि तस्य विषयविभागेन । कल्ल्यतामकलप्यतां चाह-तत्र'चुल्यादौ रन्धनेनान्यतो वाऽऽनीय स्थापनेन स्थितं सत 'प्रतिकुष्ठं ' निराकृतम् , अन्यत्र गतं पुनस्तदेनावानुज्ञातं तीर्थकरादिभिः, इयमत्र भावना-पदि तत्र राद्धमधवाऽन्यतः समानीय स्थापितं ततो यदि तदेवान्यत्र स्वयोगेन नीतं भवति नका
साध्वर्थ तर्हि कल्पते । तदेवं चुट्युखास्थितस्य कल्प्याकल्प्यविधिमुपदर्य सम्पति चुल्याद्युपकरणानां पूतिभावं दिदर्शयिषुः 'चुलुक्खलिया डोए' इति पूर्वोक्तगाथावयवं ब्याख्यानयति
कम्मियकद्दममिस्सा चुल्ली उक्खा य फड्डगजुया उ । उवगरणपृइमेयं डोए दंडे व एगयरे ॥ २५३ ॥
व्याख्या-आधाकम्मिकेन कईमेन या मिश्रा, किमुक्तं भवति ?-कियता शुद्धेन कियता चाधाकर्मिकेण या निष्पादिता चुल्ली || उखा च सा आधाकर्मिककर्दममिश्रा, कथम् ? इति, आह-'फगजुया उत्ति, अत्र हेती प्रथमा ततोऽयमय:-यतः फहगेन-आधाकमिकेन कर्दमसूचकेन युता तत आधार्मिककर्दम मिश्रा, सा इत्थंभूता उपकरणप्रतिः, तथा 'डोए' इति देशे समुदायशब्दोपचारात डोय । इत्युक्ते डोयस्याग्रभागो गृह्यते, तस्मिन् यद्वा दण्डे एकतरस्मिन्नाधाकर्मणि स दारुहस्तकः पूतिर्भवति, एचमनया दिशा अन्यस्याप्युपकर
000००००००००००००००००००००कर
अनुक्रम [२७६]
~179