________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२७०] » “नियुक्ति: [२४६] + भाष्यं [२३...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
तोदा.उ.
प्रत गाथांक नि/भा/प्र ||२४६||
द्रमकोटीचे
पिण्डनियु- ततो जज्ञे यदुपलेपनमध्ये पुरीषमपतिष्ठते इति, ततः सर्वं भोजनमशुचीतिकृत्वा परित्यक्तम्, उपलेपनं च समूलमुत्खातम्, अन्येन च गोम-18| पूतिदोपे कमळयाग- येन सभोपलेपिता, भोजनादिकं चान्यत् पक्त्या भुक्तमिति । सूर्य मुगम, नवरं 'धमी' धार्मिक, 'समियात्ति मण्डकाः 'सज्ञा' पुरीषम् सभोपलेपरीयाचिः
18|अत्र यदुपलेपनं यच्च तत्र न्यस्त भोजनादिकं तत्सर्वं द्रव्यपृतिः ॥ उक्ता द्रव्यपुतिः, अथ भावपूतिमाह॥ ८३ ॥
उग्गमकोडिअवयवमित्तेणवि मीसियं सुसुद्धपि । सुद्धपि कुणइ चरणं पूई तं भावओ पूई ॥२४७ ॥ ___व्याख्या-'उद्गमस्या उद्गमदोपजालस्य या कोटयोऽस्त्रयः विभागा आधाकादिरूपा भेदा इत्यर्थः, ताश्च द्विधा-विशोधयोऽवि-18 शोधयश्च, तबेदाविशोधयो ग्राह्याः, तासामविशोधिरूपाणामुद्रमकोटीनामवयवमात्रेणापि मिश्रितपशनादिकं स्वरूपतः सुशुद्धमपि' उद्गमादिदोपरहितमपि सत् यद् भुज्यमानं चरणं 'शुद्धमपि । निरतिचारमपि पूर्ति करोति, तदशनादिकं भावपतिः। 'उनगमकोडी' इत्युक्त, ततस्ता एवोद्गमकोटीभिषितसुराह
आहाकम्मुद्देसिय मीसं तह बायरा य पाहुडिया। पूई अज्झोयरओ उग्गमकोडी भवे एसा ॥ २४८ ॥ व्याख्या-आधाकर्म सकलं तथा औदेशिकं यावदर्थिक मुक्त्वा शेष कमदेिशिक 'मिड' पाखण्डिसाधुमिश्रजातं बादरा च प्राभतिका प्रतिः भावतिः अध्ययपूरकश्चोत्तरभेदद्वयात्मकः, एपा भवति उद्गमकोटिरविशोषिकोटिरूपा, तदेवं भावपूर्ति स्वरूपत उपदश्य ॥८ ॥ सम्पति भेदत आह
बायर सुहम भावे उ पूइयं मुहुममुवरि वोच्छामि । उवगरण भत्तपाणे दुविहं पुण बायरं पूई ॥ २४९ ॥
दीप अनुक्रम [२७०]
~177