________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२६८] » “नियुक्ति: [२४४] + भाष्यं [२३...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२४४||
दीप
व्याख्या-इह यत् पूर्व स्वरूपतो 'गन्धादिगुणविशिष्टं' सुरभिगन्धादिगुणविशिष्टमपि, अपिरत्र सामानम्पते, पश्चादशचि-12 गन्धद्रव्ययुक्तं सत् गृतिरिति परिहियते तद्व्यं जानीहि द्रव्यपूतिरिति । अत्रार्थे गाथाद्वयेनोदाहरणमाह
गोष्ठिनिउत्तो धम्मी सहाएँ आसन्नगोष्ठिभत्ताए। समियसुरवल्लमीसं अजिन्न सन्ना महिसिपोहो ॥ २४५॥ : संजायलित्चभत्ते गोहिगगंधोत्ति वल्लवणिआयो । उक्खणिय अन्न छगणेण लिंपणं दब्वपूई उ॥ २४६ ॥ ____ व्याख्या-समिल्लं नाम पुरं, तत्र वहिरुद्याने सभाकलितदेवकुलिकायां माणिभद्रो नाम यक्षः, अन्यदाच तस्मिन् पुरे शीतलकाभिधमशिवमुपतस्थे, ततः कैश्चित्तस्य यक्षस्यौपयाचितकमिष्टुं यद्यस्मादशिवायं निस्तरामस्ततस्तपैक वर्षमष्टम्यादिषयापनिका करिष्यामः, ततो निस्तीर्णाः कथमपि तस्मादशिवात् , जातश्च तेषां चेतसि चमत्कारो यथा नूनमयं समातिहार्यो यक्ष इति, ततो देवशर्माभियो भाट-18 कादानेन पूजाकारको बभणे, यथा वर्षमेकं यावदष्टम्यादिषु प्रातरेव यक्षसभां गोमयेनोपलिम्पेः, येन तत्र पवित्रीभूतायां क्यमागत्योयापनिकां कर्मः, तथैव सेन प्रतिपन, ततः कदाचियोद्यापनिका भविष्यतीतिकृत्वा सभोपलेपनार्थमनुद्रत एव सूर्य कस्यापि कुटुम्बिनी गोपाटके छगणग्रहणाय प्रविवेश, सत्र च केनापि कर्मकरण रात्री मण्डकवल्लमुरायभ्यवहारतो जाताजीर्णेन पश्चिमरात्रीभागे तस्मिन्नेव । गोपाटके क्वचित्पदेशे दुर्गन्धमजीर्ण पुरीष व्युदसजि तस्य चोपरि कथमपि महिपी समागत्य छगणपोई मुक्तवती, ततस्तेन स्थगितं तद-15 जीर्ण पुरीष देवशर्मणा न ज्ञातमिति देवशर्मा त छगणपोई सकलमपि तथैव गृहीत्वा तेन सभामुपलिप्तवान् , उद्यापनिकाकारिणश्च जना नानाविधमोदनादिकं भोजनमानीय यावद् भोजनार्थं तत्रोपविशन्ति तावत्तेपामतीव दुरभिगन्धः समायातः, ततः पृष्टो देवशमों, यथा कुतो-18 यमशुचिगन्धः समायाति? इति, तेनोक्तं-न जाने, ततस्तैः सम्यक् परिभावयद्भिरुपलेपनामध्ये बल्लाद्यवयवा ददृशिरे सुरागन्धश्च नितिः,
अनुक्रम [२६८]
~176~