________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [२६६] » “नियुक्ति: [२४२] + भाष्यं [२३...] + प्रक्षेपं [२r . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२४२||
पिण्डनियु- व्याख्या-यत् सामान्यतो द्रव्यं यदा-यथा क्षेत्रनिर्धारणेन वा भूयोऽपि कृतं दास्यामीत्युक्ते तथैव कृतं चेददाति न कल्पते, 18 औदेशिकर्मळयनि- तथाऽकृतं तु भूयोऽपि पाकादारतः कल्पते, यत्तु निर्धारितक्षेत्रकालव्यतिरेकेण पच्यते तन्न दातुं सङ्कल्पितमिति कल्पते, यत्तु क्षेत्रका के कर्मभेदः रायाहात्तःगलनिद्धारणमविवक्षिचव सामान्यतो भूयोऽपि पक्त्वा दास्यामीति सङ्कल्पितं तदन्तर्बहिर्वा श्वस्तने परतरदिने वा न कल्पते । अथ प्रातदाप कम्मीदेशिकं कृतपाकमात्मा कृतमपि यावदक्षिक मुक्त्वा शेषमनिट-नानुज्ञातं तीर्थकरगणधरैः, यावदर्षिक वात्माकृितं कल्पते । अ-11
तद्भदौ थाऽऽधाकर्मिमककम्मोंदेशिकयोः कः परस्परं प्रतिविशेषः?, उच्यते, यत् प्रथमत एवं साध्वर्थ निष्पादितं तदाधाकमें, यत् प्रथमतः सद् भूयोऽपि पाककरणेन संस्क्रियते तत्कम्मैदेशिकमिति । उक्तमौदेशिकद्वार, सम्पति पूतिद्वारं वक्तव्यं-पूतिचतुर्दा, तयथा-नामपूतिः । | स्थापनापूर्तिद्रव्यपूतिर्भावपूर्तिश्च, तत्र नामस्थापने मुझानत्वादनादृत्य द्रव्यभावपूती प्रतिपादयति
पूईकम्मं दुविहं दब्वे भावे य होइ नायव्वं । दव्वंमि छगणधम्मिय भावमि य बायर सुहुमं ॥ २४३ ॥
व्याख्या-पूतिकर्म' पूतीकरणं द्विधा, तद्यथा-'द्रव्ये द्रव्यविषयं 'भावे भावविषय, तत्र द्रव्ये 'छगगधार्मिकः' मोमयोपलक्षितो धार्मिको दृष्टान्तः । भावविषयं पुनधिा-बादरं सूक्ष्मं च, इइ यद् द्रव्यस्य पूतिकरणं तद् द्रव्यपूतिः, येन पुनद्रेव्येण भावस्य पूतिकरणं तद् द्रव्यमप्युपचाराद् भावपूतिः, ततो वक्ष्यमाणमुपकरणादि भावपूतित्वेनाभिधीयमानं न विरुध्यते । तत्र प्रथमतो द्रव्यपूति
दीप
अनुक्रम [२६६]
गंधाइगुणसमिदं जं दव्वं असुइगंधदब्वजुयं । पूइत्ति परिहरिज्जइ तं जाणसु दव्वपूइत्ति ॥ २४४ ॥
E
अत्र एका प्रक्षेप-गाथा वर्तते. सा मया संपादित: 'आगमसुत्ताणि' मूलं वा सटीकं पुस्तके वर्तते
... अथ पुतिकर्म-दोषस्य वर्णनं आरभ्यते
~175