________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२५१] » “नियुक्ति: [२२८] + भाष्यं [२३] + प्रक्षेपं [ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२३||
धाः
दीप
पिण्डनियु-रेभ्यः । तत्र यदा यथैवास्ति तथैव ददाति तदा तदुद्दिष्ट, यदा तु तदेयं करम्बादिकं करोति तदा तत्कृतं,यदा तु मोदकादिचूर्ग भूयोऽपि औद्देशिगुटपाकदानादिना मोदकादि करोति तदा तत्कर्म, एवं विभागौदेशिकस्य सम्भवः । तथा चाह भाष्यकृत
| कभेदाः रीयावृत्तिः
। तत्थ विभागुहेसियमेवं संभवइ पुब्बमुदिई । सीसगणहियढाए तं चेव विभागओ भणइ ॥ ३२ ॥ (भा.) भा० २३ ॥७९॥ व्याख्या-तत्रोद्धरिते प्रचुरकूरादौ एवं पूर्वोक्तेन प्रकारेण विभागौदेशिक पूर्वमुदिष्ट सम्भवति । सम्पति तदेव विभागौद्देशिक |
विभागतो भेदेन शिष्यगणहितार्थ ग्रन्थकारो भणति
उद्देसियं समुद्देसियं च आएसियं समाएसं । एवं कडे य कम्मे एकेकि चउको भेओ ॥ २२९ ॥
व्याख्या-उदिष्टं' विभागौदेशिक चतुर्दा, तद्यथा-औदेशिक समुद्देशिकमादेशं समादेशं च, एवं कृते च कर्मणि च एकैकस्मिन् 'चतुष्कः' चतुःसङ्ख्यो भेदो दृष्टः, सर्वसङ्ख्यया द्वादशधा विभागौदेशिकम् ॥ सम्मत्यौदेशिकादिकं व्याचिख्यासुराह---
जावंतियमुद्देसं पासंडीणं भवे समद्देसं । समणाणं आएसं निग्गंथाणं समाएसं ॥ २३०॥ व्याख्या-इह यत् उदिष्ट कृतं कर्म वा यावन्तः केऽपि भिक्षाचराः समागमिष्यन्ति पाखडिनो गृहस्था वा तेभ्यः सभ्योऽपि दातव्यमिति सङ्कल्पितं भवति तदा तदौदेशिकमुच्यते, पाखण्डिनां देयत्वेन कल्पितं समुदेश, श्रमणानामादेश, निन्यानां समादेशं । । ७९ सम्पत्यमीषामेव द्वादशानां भेदानामवान्तरभेदानाह
छिन्नमछिन्नं दुविहं दब्वे खेत्ते य काल भावे य । निष्काइयनिष्फन्नं नायध्वं जं जहिं कमइ ॥ २३१ ॥
अनुक्रम [२५१]
~169~