________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [२५४] » “नियुक्ति: [२३१] + भाष्यं [२३...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२३१||
दीप अनुक्रम [२५४]
व्याख्या-उदिष्टमुदेशादिकं प्रत्येक द्विधा, तयथा-छिन्नमच्छिन्नं च, छिन्नं नियमितम् अच्छिमपनियमितं, पुनरपि छिन्नमच्छिन। | च चतुर्दा, तद्यथा-द्रव्ये क्षेत्रे काले भावे च, एवं यथा उद्दिष्टमौदेशिकादि प्रत्यकेमष्टधा तथा निष्पादितनिष्पनामिति निष्पादितेन-गृहिणा स्वार्थ कृतेन निष्पन्नं यत् करम्बादि मोदकादि वा तनिष्पादितनिष्पन्नमित्युच्यते, ततो यन्निष्पादितनिष्पन्नं यत्र कते कणि वा 'क्रामति घटते, यथा यदि करम्बादि वहिं कृते अथ मोदकादि तहि कर्मणि, तत्पत्त्येकादेशिकादिभेदभिन्नं छिन्नमच्छिन्नं चेत्यादिना प्रकारेणाष्टधा ज्ञातव्यम् ।। सम्पत्यमुमेघ गाथार्थ व्याचिख्यासुः प्रथमतो द्रव्यायच्छिन्नं व्याख्यातिभत्तुवरियं खलु संखडीएँ तदिवसमन्नदिवसे वा । अंतो बहिं च सव्वं सबदिणं देहि अच्छिन्नं ॥ २३२ ॥
व्याख्या-यत् ससाड्यां भक्तमुद्धरित प्रायः प्राप्यते इति सङ्कुडिग्रहणम् , अन्यथा वन्यदापि यथासम्म द्रष्टव्य, तदिवसमिति 'व्यत्ययोऽप्यासा 'मिति प्राकृतलक्षणवशात् सप्तम्यर्थे प्रथमा, ततोऽयमर्थः-यस्मिन् दिवसे सलादः तस्मिन्नेव दिवसे, यहा-अन्य-18 स्मिन् दिवसे गृहनायको भार्यादिना दापयति, यथा यदन्तहस्य यच्च वदिः, अनेन क्षेत्राच्छिममुक्तं, तत् सर्व-सपस्तम् । अनेन द्रव्याच्छिन्नमुक्तं 'सर्वदिन' सकलमपि दिनं यावद् , उपलक्षणमेतत् तेन कर्मरूपं मोदकादि प्रभूतान्यपि दिनानि यावदिति द्रष्टव्यम् , अनेन | कालाच्छिन्नमुक्तम्, अच्छिन्नम्-अनवरतं देहि, भावाच्छिन्नं तु स्वयमभ्यूद्यं, तचैव-यदि तव रोचते यदिवा न रोचते तथाप्यवश्यं दातव्यमिति । सम्पति द्रव्यादिच्छिन्नमाह
देहि इमं मा सेसं अंतो बाहिरगयं व एगयरं । जाव अमुगत्तिवेला अमुगं बेलं च आरम्भ ॥ २३३ ॥
००००००००००
~170