________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [२४८] » “नियुक्ति: [२२६] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२२६||
दीप
वत्सश्च ताभिः मुरसुन्दरीभिरिव समलङ्कृतमपि तादर्श गृहं नाक्लोकते, नापि ताः सरागदृष्टया वधूः परिभावयति, किन्तु तामेव केवला मचारि पानीयं वा समानीयमानं सम्यक् परिभावयति । सूत्रं सुगम, नवरं 'पञ्चविह' इत्यादि, पञ्चविधविषयसौख्यस्य खनय इव खनयो ।
या वध्वस्ताभिः 'सपधिकम् ' अतिशयेन रमणीयतया अधिकतरं तद्दं 'न गणपति' न दृष्टया परिभावयति, नापि ता वधूः, एवं साधु-1 रपि भिक्षार्थमटन्न रमणीया रमणीरवलोकयेत्, नापि गीतादिषु चितं निवनीयात्, किन्तु भिक्षामात्रानयनदानायुपयुक्तो भवेत , तथा च सति शास्यति शुदमशुद्धं वा भिक्षादिकम् । तथा चाहI गमणागमणुक्खेवे भासिय सोयाइइंदियाउत्तो । एसणमणेसणं वा तह जाणइ तम्मणो समणो ॥ २२७ ॥ ___ व्याख्या गमनं' साघोभिक्षादानार्थ भिक्षानयनाय दाव्या ब्रजनम् 'आगमनं ' भिक्षां गृहीत्वा साधोरभिमुखं चलनम् | उस्लेपः' भाजनादीनामूर्ध्वमुत्पाटनम् , उपलक्षणमेतत, तेन निक्षेपपरिग्रहः, ततो गमनादिपदानां समाहारो इन्दः तस्मिन् , तथा 'भाषि-18|| तेषु' जल्पितेषु देहि भिक्षामस्मै साघवे इत्यादिरूपेषु श्रोत्रादिभिरिन्द्रियैरुपयुक्तः, तथा वत्स इव 'तन्मना: ' स्खयोग्यभक्तपानीयपरिभावनमनाः सन् श्रमण एषणामनेषणां वा सम्यग् जानाति, ततो न कश्चिदोषः । उक्तमोघौदेशिक, सम्पति विभागौदेशिकं विभणिषुः । प्रथमतस्तावत्तस्य सम्भवमाह
महईए संखडीए उव्वरियं कूरवंजणाईयं । पउरं दट्टण गिही भणइ इमं देहि पुण्णहा ॥ २२८ ॥
व्याख्या-इह सङ्खडि म विवाहादिकं प्रकरणं, सङ्खड्यन्ते-व्यापाद्यन्ते प्राणिनोऽस्यामिति सङ्खदिरिति व्युत्पत्तेः, तस्यां सङ्खयां । यदुद्धरित 'कूरव्यञ्जनादिक' शाल्योदनध्यादिकं प्रचुरं, तदृष्ट्वा गृही भणति स्वकुटुम्बतप्तिकारक मानुष-यथेदं देहि पुण्यार्थ भिलाच
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
अनुक्रम [२४८]
~168