________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [२४६] » “नियुक्ति: [२२४] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियुक्तमेलगि रीयावृत्तिः
प्रत गाथांक नि/भा/प्र ||२२४||
॥७८||
0000000000000000000000000
व्याख्या-इह साधुः 'गोचरगतः' भिक्षार्थ प्रविष्टः सन् 'शब्दादिषु' शब्दरूपरसादिषु मूर्छ न कुर्यात्, किन्त्वेषणायुक्त औदेशिक उद्मादिदोषणेवषणाभियुक्तो भवेत् , यथा गोवत्सः 'गवचिच 'त्ति गोभक्त इव ।। गोवत्सदृष्टान्तमेव गाथाद्वयेन भावयति
एषणोप
योगे गोवऊसव मंडणवग्गा न पाणियं वच्छए न वा चारि । वणियागम अवरण्हे वच्छगरडणं खरंटणया ॥ २२५ ॥
al त्सोदा. पंचविहविसयसोक्खक्खणी बहू समहियं गिहं तं तु । न गणेइ गोणिवच्छो मुच्छिय गढिओ गवत्तमि ॥ २२६ ॥
व्याख्या-गुणालयं नाम नगरं, तत्र सागरदत्तो नाम श्रेष्ठी तस्य भार्या श्रीमती नामा, श्रेष्ठिना च पूर्वतरं जीर्णमन्दिरं भइन्वत्वा प्रधानतरं मन्दिरं कारयामासे, तस्य च चत्वारस्तनयाः, तद्यथा-गुणचन्द्रो गुणसेनो गुणचूडो गुणशेखरच, एतेषां च तनयानां: क्रमेण चतस्र इमा वध्वः, तद्यथा-प्रियङ्गुलतिका प्रियङ्गुरुचिका प्रियङ्गुसुन्दरी प्रियङ्गसारिका च, कालेन च गच्छता श्रेष्टिनो भार्या मरणमुपजगाम, ततः श्रेष्ठिना मियङ्गलतिव सर्वगृहतप्ती निरोपिता, गृहे च सवत्सा गौर्विद्यते, तब गौर्दिबसे बहिर्गस्वा चरति, वत्सस्तु गृह : एच बद्धोऽवतिष्ठते, तस्मै च चारि पानीयं च चतस्रोऽपि वध्वो यथायोगं प्रयच्छन्ति । अन्यदा च गुणचन्द्रप्रियङ्गुलतिकापुत्रस्य गुणसागरस्य विवाहदिवस उपतस्थे, ततस्ताः सर्वा अपि वध्वस्तस्मिन् दिने सविशेषमाभरणविभूषिताः स्वपरमण्डनादिकरणब्यापृता अभूवन , ततो वत्सस्तासां विस्मृतिं गतो, न कयाचिदपि तस्मै पानीयादि दौकितं, ततो मध्याह्ने श्रेष्ठी यत्र प्रदेशे वत्सो वत्तेते तत्र कथमपि समा-|| यातः, वत्सोऽपि च श्रेष्ठिनमायान्तं पश्यन्नारटितुमारब्धवान्, ततो जज्ञे श्रेष्टिना-यथाऽद्यापि बत्सो बुभुक्षितस्तिष्ठतीति, ततः कुपितेन तेन ता: सर्वा अपि पुत्रवध्वो निभेसयामासिरे, ततस्त्वरितं प्रियङ्गलतिका अन्या च यथायोग चारि पानीयं च गृहीत्वा बत्साभिमुखं चचाल,
दीप
अनुक्रम [२४६]
~167~