________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [२३०] » “नियुक्ति: [२०८] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२०८||
दीप
पिण्डनियु- संघुद्दिडं सोउं एइ दुयं कोइ भाइए पत्तो । दिन्नंति देहि मझतिगाउ साउं तओ लग्गो ॥ २०८ ॥ आधाकर्म केमेळयगि
णि परिणरीयावृत्तिः व्याख्या-शतमुखं नाम पुरं, तत्र गुणचन्द्रः श्रेष्ठी, चन्द्रिका तस्य भार्या, श्रेष्ठी च जिनप्रवचनानुरक्तो हिमगिरिशिखरानु- दोषादो.
कारि जिनमन्दिरं कारयित्वा तत्र युगादिजिनप्रतिमा प्रतिष्ठापितवान् , ततः सङ्गभोज्यं दापयितुमारब्धम् । इतच प्रत्यासन्ने कस्मिंश्रिदूपी अशुद्ध॥७४॥
ग्रामे कोऽपि साधुवेषविडम्बकः साधुवेत्तते, तेन च जनपरम्परया शुश्रुषे यथा शतमुखपुरे गुणचन्द्रः श्रेष्ठी सङ्घभोज्यमय ददातीति, ततः शुद्धसाचून कास तदाणाय सत्वरमाजगाम, सहभक्तं च सर्व दत्तं, तेन च श्रेष्ठी याचिती यथा पद्यं देहि, श्रेष्ठिना च चन्द्रिकाऽभ्यधायि, देहि साधवेAlsस्मै भक्तमिति, सा प्रत्युवाच-दत्तं सर्वं न किमपीदानी वर्तते, ततः श्रेष्ठिना सा पुनरप्यभाणि-देहि निजरसवतीमध्यात्परिपूर्णमस्याथिति, ततः सा शाल्योदनमोदकादिपरिपूर्णमदात, साधुश्च सङ्गभक्तमिति बुद्धया परिगृह्य स्वोपाश्रये भुक्तवान्, ततः स शुद्धमपि भुञ्जान आधाकम्मेग्रहणपरिणामवशादाधाकर्मपरिभोगजनितेन कर्मणा बद्धः । एवमन्योऽपि वेदितव्या, सूर्य सुगम, नवरं देहि मज्झतिगाउ'चि| भायेया दत्तमित्युक्ते श्रेष्ठी वभाण-देहि 'मम मध्यात्। मदीयभोजनमध्यात, दत्ते च स्वादु मिष्टमिदं सभक्तमिति भुजाना विचिन्तयति, ततो 'लमः' आधाकर्मपरिभोगजनितकर्मणा बद्धः । तदेवम् 'आधाकम्मपरिणओ' इत्यादि कथानकेन भावितं, सम्पति 'सुदं] गवेसमाणो' इत्यादि कथानकेन भावयतिमासियपारणगढा गमणं आसन्नगामगे खमगे। सड़ी पायसकरणं कयाइ अज्जेज्जिही खमओ ॥ २०९॥ खेल्छगमल्लगलेच्छारियाणि डिभग निभच्छणं च रुंटणया । हंदि समणत्ति पायस घयगुलजुय जावणढाए ॥२१०॥
अनुक्रम [२३०]
SARERatinintamanna
~159