________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [२२७] » “नियुक्ति: [२०५] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२०५||
दीप
कपोलो दमानं च इसन्ति, ततो यदा तवार्थायेदं कृतमिति जल्पति यद्वा 'सविलक्ष' सलज्जमन्योऽन्यमवेसन्ते चशब्दात् हसन्ति वा तदा साधवस्त देयमाधाकम्मति परिज्ञाय वर्जयन्ति, यदा तु कस्यार्थायेदं कृतमिति पृष्टा सती गाद सत्यवृत्त्या रुष्टा भवति, यथा काभ'भहारक! तव तप्तिः इति तदा नैवाधाकम्भेति निःशङ्कं गृहीत ।। सम्पति 'गहियमदोस' चेत्यवयवं व्याचिख्यामुः परं प्रश्नयतिगूढायारा न करेंति आयरं पुच्छियावि न कहेंति । थोवंति व नो पुट्ठा तं च असुई कहं तत्थ ? ॥ २०६॥
व्याख्या-इह ये श्रावकाः श्राविकाश्चातीव भक्तिपरवशगा गूढाचाराश्च ते नादरमविशयेन कुर्वन्ति, मा भून्न ग्रहीष्यतीति, नापि पटाः सन्तो यथावत्कथयन्ति, यथा तवार्थायेदं कृतमिति, अथवा स्तोकमितिकृत्वा ते साधुना न पृष्टाः अथ च तदेयं वस्तु 'अशुद्धम् || आधाकम्भेदोषदुष्टम् , अतः कथं तत्र साधोः शुद्धिभविष्यति ? इति । एवं परेणोक्के गुरुराह--
आहाकम्मपरिणओ फासुयभोईवि बंधओ होइ । सुद्धं गवसमाणो आहाकम्मेवि सो सुद्धो ॥ २०७ ॥
व्याख्या-इह मासुक्ग्रहणेन एपणीयमुच्यते सामर्थ्यात्, तथाहि-साधूनामयं कल्प:-ग्लानादियोजनेऽपि प्रथमतस्तावदेषणीयमेषितव्यं, तदभावेऽनेषणीयमपि श्रावकादिना कारयित्वा, श्रावकाभावे स्वयमपि कृत्वा भोक्तव्यं, न तु कदाचनापि प्रासुकाभावेऽमासुकमिति, ततः कदाचिदप्यमामुकभोजनासम्भवे 'फासुयभोईति' इति वाक्यमनुपपद्यमानमर्थात्मामुकशब्दमेषणीये वयति, ततोऽयमर्थ:प्रामुकभोज्यपि ' एपणीयभोज्यपि यद्याधाकर्मपरिणतस्ताहि सोऽशुभकर्मणां बन्धको भवति, अशुभपरिणामस्यैव वस्तुस्थित्या बन्धकारणत्वात् , 'शुद्धम् । उद्गमादिदोषरहितं पुनर्गवेषयन् आधाकर्मण्यपि गृहीते भुक्ते च शुद्धो वेदितव्यः, शुद्धपरिणामयुक्तत्वात् । एतदेव कथानकाभ्यां भावयति
अनुक्रम [२२७]
~158~