________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [२२५] » “नियुक्ति: २०१] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२०३||
याः
दीप
पिण्डनियु-गष्पदा, यदा तु नादरो नाप्यनादरः केवळ मध्यस्थत्तिता तदा भावस्पाभावात् त्रिपदेति ॥ सम्पति यादृशेषु द्रव्यादिषु सत्सु पृच्छा मा आधाकर्मतर्मळयगिMकर्त्तव्या यादृशेषु(च) न कर्त्तव्या तान्याह
णि पृच्छोरीयावृत्तिः
चितादन्याal अणुचियदेसं व्वं कुलमप्पं आयरो य तो पुच्छा । बहुएबि नत्थि पुच्छा सदेसदविए अभावेवि ॥ २० ॥ ॥७३॥
___व्याख्या-यदा 'अनुचितदे विवक्षितदेशासम्भवि द्रव्यं लभ्यते तदपि च प्रभूतम् एतच 'आयरो य' इत्यत्र चशब्दालभ्यते, एतेन द्रव्यदेशावुक्ती, कुलमपि च 'अल्पम् ' अल्पजनम् , अनेन कुलमुक्त, आदरश्च प्रभूतः, एतेन भाव उक्तः, ततो भवति । पृच्छा, आधाकम्नेसम्भवात, 'बहुकेऽपि च स्वदेशद्रव्ये' प्रभूतेऽपि च तद्देशसम्भविनि लभ्यमाने द्रव्ये यथा मालबके मण्डकादौ नास्ति पृच्छा, यत्र हि देशे यद्रव्यमुत्पद्यते तत्र तत्मायः माधुर्येण जनैर्भुज्यत इति नास्ति तत्र बहुकेऽपि लभ्यमाने पृच्छा, आधाकम्मो-| सम्भवात, परं तत्रापि कुलं महदपेक्षणीयम् , अन्यथाऽल्पजने भवेदाधाकर्मेति शङ्कर न निवर्तते, तथा 'अभावेऽपि' अनादरेऽपि नास्ति [पृच्छा, यो प्राधाकमें कृत्वा दद्यात् स प्राय आदरपपि कुर्यात, तत आदराकरणेन ज्ञायते यथा नास्ति तत्राधाकर्मेति न पृच्छा ।। तदेवं || यदा पृच्छा कत्चेव्या यदा च न कर्त्तव्या तत्प्रतिपादितं, सम्पति पृच्छायां यदा तद् ग्राह्यं भवति यदा च न तदेतत्यतिपादयति
तुज्झट्टाए कयमिणमन्नोऽन्नमवेक्खए य सविलक्खं । वज्जति गाढव्हा का भे तत्तित्ति वा गिण्हे ॥ २०५ ॥ | ___ व्याख्या-इह या दात्री ऋत्री भवति सा पृष्टा सती यथावत्कथयति, यथा भगवन् ! तवार्थाय कृतमिदमशनादिकमिति, यत्तु || भवति मायाविकुटुम्बं तन्मुखेनैवमाचष्टे गृहार्थमेतत्कृतं न तवायेति, परं ज्ञाता वमिति सविलक्षं सर्वाण्यपि मानुपाणि परस्परमवेक्षन्ते,
ななななな々々々々々々々々々々々々々々々な分からな
अनुक्रम [२०५]
~157.