________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२] » “नियुक्ति: [२] + भाष्यं + प्रक्षेपं . . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२||
दीप
श्रीपिण्ड- पिंड निकाय समूहे संपिंडण पिंडणा य समवाए । समुसरण निचय उवचय चए य जुम्मे य रासी य ॥२॥
नियुक्तिः ॥२॥ व्याख्या-एते सर्वेऽपि सामान्यतः पिण्डशब्दस्य पर्यायाः, विशेषापेक्षया तु कोऽपि कापि रूढः, तत्र पिण्डशब्दो गुदपिण्डादिरूपे ।
सडाते रूढो, निकायशब्दो भिक्षुकादिसडाते, समूहशब्दो मनुष्यादिसमुदाये, संपिण्डनशब्दः सेवादीनां खण्डपाकादेव परस्परं सम्यक्संयोगे, पिण्डनाशब्दोऽपि तत्रैव, केवलं मीलनमात्रे संयोगे, समवायशब्दो वणिगादीनां सङ्कगते, समवसरणशब्दः तीर्थकृतः सदेवमनुजामुराणां पदि, निचयशब्दः सूकरादिसङ्कगते, उपचयशब्दः पूर्वावस्थातः प्रचुरीभूते सातविशेषे, चयशब्द इष्टिकारचनाविशेषे, युग्मशब्दः पदार्थद्वयसकरते, राशिशब्दः पूगफलादिसमुदाये, तदेवमिह यद्यपि पिण्डादयः शब्दाः लोके प्रतिनियत एव सङ्घातविशेष रूढार,तथापि सामान्यतो यद् पुत्पत्तिनिमित्त सातत्वमात्रलक्षणं तत्सर्वेषामप्यविशिष्टमितिकृत्वा सामान्यतः सर्वे पिण्डादयः शब्दा एकार्थिका उक्ताः, ततो न कचिदोपः ।। तदेवं पिण्डशब्दस्य पर्यायानभिधाय सम्पति भेदानाचिरख्यासुराह
पिंडस्स उ निक्खेबो चउक्कओ छक्कओ व कायब्बो। निक्खेवं काऊणं परूवणा तस्स कायव्वा ॥ ३ ॥ । __व्याख्या-'पिण्डस्य' प्रागुक्तशब्दार्थस्य तुशब्दः पुनरर्थे, स च निक्षेपशब्दानन्तरं योज्यो, 'निक्षेपो' नामादिन्यासरूपा पुनश्चतुष्ककः षट्कको वा कर्तव्यः, तब चत्वारः परिमाणमस्येति चतुष्का, “सङ्ख्याडतेवाशत्तिष्टेः कः" इति का प्रत्ययः, ततो काभूयः स्वार्थिककप्रत्ययविधानाचतुष्कका, एवं षट्ककोऽपि वाच्यः, इह यत्र वस्तुनि निक्षेपो न सम्पम् विस्तरतोऽवगम्यतेऽवगतो या
विस्मृतिपथमुपगतस्तत्राप्यवश्यं नामस्थापनाद्रव्यभावरूपश्चतुष्कको निक्षेपः कर्तव्य इति प्रदर्शनार्थ चतुष्काहणं, यत्र तु तथाविधगुरुस
अनक्र
॥२
॥
| 'पिण्ड' शब्दस्य पर्याया: वर्णयते
~15