________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४] → “नियुक्ति: [४] + भाष्यं + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४||
म्मदायतः सविस्तरमाधिगतो भवति नाप्यधिगतो विस्मृतिपथमुपगतस्तत्र सविस्तरं निक्षेपो वक्तव्य इति न्यायप्रदर्शनार्थ षट्ककग्रहणं, तथा । |चौक्त-जित्य य जं जाणिजा निक्खेवं निक्खिये निरवसेसं | जत्थ वि य न जाणिज्जा चउकयं निक्खिये तत्व"॥ १॥ ततधैतदयोक्तं ॥३॥ भवति-यदि पटूको निक्षेपः सम्पमधिगतो भवति अधिगतोऽपि च न विस्मृतस्तदा पटूकरूपो निक्षेपः कर्तव्या, अन्यथा तु नियमतचतुकरूप इति । एवं च निक्षेपं कृत्वा तस्य पिण्डस्य प्ररूपणा कर्तव्या, येन पिण्डेनेहाधिकारः स पिण्डः मरूपणीय इति भावार्थ: । इदमेव । च नामादिभेदोपन्यासेन व्याख्यायाः फलं यदुत यावन्तो विवक्षितशब्दवाच्या पदार्था घटन्ते तान् सर्वानपि यथास्वरूपं वैविक्त्येनोपदर्य-13 येन केनचिनामाघन्यतमेन प्रयोजनं स युक्तिपूर्वपधिक्रियते शेषास्त्वपाक्रियन्ते तथा चोक्तम्-'अपस्तुतार्थापाकरणात्मस्तुतार्थव्यायुरणाच निक्षपः फलवानिति, इह 'चतुष्कः पदको वा निक्षेपः कर्तव्य' इत्युक्तं तत्र नानिर्दिष्टस्वरूप चतुष्कं पदकं वा निक्षेपं शिष्याः स्वयमेवावग-1 तुमीशास्ततोऽवश्यं तत्स्वरूपं निर्देष्टव्य, सत्र पटुके निर्दिष्टे तदन्तर्गतत्वाचतुष्कोऽर्धाभिरिष्ठो भवति, ततः स एव पटुकनिक्षेपोनिर्दिश्यते । इति, एतदृष्टान्तपुरस्सरं प्रतिपिपादयिषुराइ
कुलए उ चउब्भागस्स संभवो छक्कए चउण्हं च । नियमेण संभवो अत्थि छक्कगं निक्खिये तम्हा ॥ ४ ॥ व्याख्या-यथा 'कुलके' चतुःसेतिकाप्रमाणे चतुर्भागस्य-सेतिकाप्रमाणस्य सम्भवो-विद्यमानताऽवश्य भाविनी, एवं षट्के निक्षेपे १ यत्र च यं जानीयात् निक्षेपं निक्षिपेत् निरवशेषम् ! यत्रापि च न जानीयात् चतुष्कक निक्षिपेत्तत्र ॥ १॥
दीप
For P
OW
~16