________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१५८] » “नियुक्ति: [१३६] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१३६||
व्याख्या-आधाकर्मणा भुज्यमानेन कृत्वा यस्माद्विशुद्धेभ्यो विशुद्धतरेभ्यः संयमादिस्थानेभ्योऽवतीर्याधस्तादात्मानं करोति तेन कारणेन तदेवाधाकर्म अध:कम्त्युच्यते, तथा यस्मादाधाकर्मणा भुज्यमानेन कृत्वा स एव भोक्ता परमार्थतः 'माणान् द्वीन्द्रियादीन || 'भूतान् ' बनस्पतिकायान् उपलक्षणमेतत् जीवान सच्चांश्च इन्ति-विनाशयति, जस्सहा आरंभो पाणिवहो होइ तस्स नियमेण ' इति ।
वचनप्रामाण्यात, प्राणादीवघ्नन् नियमतः चरणादिरूपमात्मानं हन्ति, 'पाणिवहे वैयभंगो' इत्यादिवचनाचत आधाकर्म आत्मनमि।त्युच्यते, तथा ' यत्' यस्मात्कारणात् 'तत् । आधाकर्म आददानः परस्य-पाचकादेः सम्बन्धि यस्कम्र्म-आरम्भजनितं ज्ञानावरणी
यादिकमुत्पन्नमासीत् तदात्मनोऽपि करोति, ततस्तदाधाकर्म आत्मकम्मॆत्युच्यते, तस्मादधःकर्मादीनि नामानि सर्वाप्पपि नाधाकर्मशब्दार्थमतिवर्तन्ते इति द्वितीये भङ्गेऽवतरन्ति । तदेवं भूलद्वारगाथायां 'एगट्ठा' इत्यपि व्याख्यात, सम्मति 'कस्स बाधि' इत्यवयव ।। व्याचिख्यासुराहकरसत्ति पुच्छियमी नियमा साहम्मियरस त होइ । साहम्मियस्स तम्हा कायब्ध परूवणा बिहिणा ॥ १३७ ॥
व्याख्या-'कस्य' पुरुषविशेषस्य अर्थाय कृतमाधाकर्म भवतीति परेण पृष्टे उत्तरमभिधीयते, नियमात्साधर्मिकस्यार्थाय कृतं तत्' आधाकर्म भवति, तस्मात्साधर्मिकस्यागमोक्तेन विधिना प्ररूपणा कर्तव्या । प्रतिज्ञातमेव निर्वाहयति
दीप
अनुक्रम [१५८]
१ प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरचः स्मृताः । जीवाः पञ्चेन्द्रियाः प्रोक्ताः, शेषाः सत्त्वा उदीरिताः ॥ १॥ २ यस्यार्थमारम्भः प्राणिवधः भवति तस्य नियमेन। ३ प्राणिवधान् तभङ्गः ।
~114~