________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||१३८||
दीप
अनुक्रम
[१६० ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ १६० ]
● →
“निर्युक्ति: [ १३८]
+ भाष्यं [ २२...]
+ प्रक्षेपं " ०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
पिण्डनिर्युतेर्मष्ठयगिरीयावृत्तिः
॥ ५२ ॥
नाम ठवणा दविए खेत्ते काले अ पत्रयणे लिंगे । दंसण नाण चरिते अभिग्गहे भावणाओ य ॥ १३८ ॥
व्याख्या--' नाम 'ति नाम्न्नि साधम्पिकः स्थापनासाधर्मिकः, 'द्रव्ये ' द्रव्यविषयः साधर्मिकः एवं क्षेत्रसाधर्मिकः, कालसाधर्मिकः, प्रवचनसाधर्मिकः, लिङ्गसाधर्मिकः, दर्शनसाधर्मिकः, ज्ञानसाधर्मिकः, चारित्रसाधर्मिकः, अभिग्रहसाधर्मिकः, 'भावणाओ य 'त्ति भावनातश्च साधर्मिको भवति, तदेवं द्वादशधा साधर्मिकाः ॥ एनामेव गाथां गाथात्रयेण व्याख्यानयति
नामंमि सरिसनामो उवणाए कटुकम्ममाईया । दव्वंभि जो उ भविओ साहंमि सरीरगं चैव ॥ १३९ ॥ खेत्ते समाणदेसी कालंमि समाणकालसंभूओ । पवयणि संधेगयरो लिंगे स्यहरणमुहपोती ॥ १४० ॥ दंसण नाणे चरणे' तिग पण पण तिविह होइ उ चरिते । दव्वाइओ अभिग्गह अह भावणमो अणिच्चाई ॥ १४१ ॥
व्याख्या--' नाम्न्नि' नामविषयः साधर्मिकः सदशनामा, किमुक्तं भवति ? - विवक्षितस्य साधोर्यन्नाम तदेव यदा इतरस्यापि तदानीं स इतरस्तस्य साधोर्नामसाधर्मिको भवति, यथा देवदत्तनाम्नः साधोर्देवदत्तनामा कश्चित् तथा 'स्थापनायां ' स्थापनाविषये साधर्मिकः 'काष्ठकर्म्मादिका' दारुमयप्रतिमामभृतिका, इह स्नेहवशात् कश्चिभिजपुत्रादेः साधोर्जीवितो मृतस्य वा कानुमयीं प्रतिमां कारयति सा प्रतिमा अन्येषां जीवतां संयतानां स्थापनासाधर्मिकः, आदिशब्दात्पापाणादिकप्रतिमापरिग्रहः अनेन सद्भावस्थापनासाधर्मिक उक्तो, यदा त्वक्षादी साधुस्थापना तदा सोऽसद्भावस्थापनासाधर्मिकः, तथा द्रव्ये भावप्रधानोऽयं निर्देशः 'द्रव्यत्वे' द्रव्यत्यविषयः साधर्मिको यो भव्यो योग्यः साधर्मिकत्वस्य किमुक्तं भवति ? - यस्तेनैव शरीरसमुच्छ्रयेण प्रवर्द्धमानेन साधोः साध
साधर्मिकाणां द्वादश-भेदा: उच्यते
For Passa Lise Only
~ 115 ~
आधाकर्म
णि साघर्मिकमरू
पणा
।। ५२ ।।
ayor