________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१५४] » “नियुक्ति: [१३२] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१३२||
इत्येवमादीनि नामानि, तथा 'अशनादयः' अशनपानखादिमस्यादिमरूपाः चत्वार 'आधाकान्तरिता' आधाकर्मशब्देन व्यव- आधाकहिता यथाऽशनमाधाकर्म पानमाधाकर्मेत्येवमादि, 'तृतीयभङ्गः तृतीयभङ्गविषयाः, अवाप्ययं भावार्थ:-यदाऽशनादयः प्रत्येकमाधाकर्म मणि एआधाकमेति देशभेदेन बहुभिः पुरुषैरेककालमेकेन वा पुरुषेण कालभेदेनोच्यन्ते तदा तानि आधाकर्म आधाकम्भेति नामानि काधादिनानार्थान्येकव्यञ्जनानीति तृतीये भङ्गेऽवतरन्ति, अधाकर्मरूपं नामाश्रित्य पुनश्चरमो भङ्गो नानार्थानि नानाव्यञ्जनानीत्येवरूपो नियमाच्छून्य आषाकर्म आधाकम्मत्येवमादिनाम्नां सर्वेषामपि समानव्यञ्जनत्वात , उपलक्षणमेतत, तेन सर्वाष्यपि नामानि प्रत्येकं चररामभङ्गेन वर्तन्ते, यदा तु कोऽप्यशनविषये आधाकम्मेति नाम मयुङ्क्ते पानविषये त्वधःकति खादिमविषये स्वात्मनमिति खादिमविषये स्वात्मकम्मेति तदाऽमूनि नामानि नानार्थानि नानाव्यञ्जनानि चेति चरमोऽपि भगः पाप्यते, इह विवक्षिताशनादिरूपकविषये प्रवर्तमानानि आधाकाधाकर्मप्रभृतीनि नामानि द्वितीयभङ्ग उक्तस्ततस्तदेव भावयति
इंदत्थं जह सदा पुरंदराई उ नाइवत्तंते । अहकम्म आयहम्मा तह आहे नाइवर्तते ॥ १३५ ॥
व्याख्या-यथा 'इन्द्रार्थम् ' इन्द्रशब्दवाच्यं देवराजरूपं 'पुरन्दरादयः' पुरन्दरशक्र इत्येवमादयः शब्दा नातिवर्तन्ते-नातिकमन्ति, तथा अध:कम्मेवात्मनशब्दो उपलक्षणमेतत् आत्मकर्मशब्दश्च 'आह'न्ति सूचनात्सूत्र मिति न्यायादापाकम्मोध-आधाकम्भेशब्द-|| सवाच्यं नातिवर्तन्ते, यदेव येन दोपेण दुष्टमाधाकर्मशब्दवाच्यमोदनादि तदेव तेनैव दोषेण दुष्टमधःकम्मोदयोऽपि शब्दा युवते इति || भावः । एतदेव भावयति
आहाकम्मेण अहेकरेति जं हणइ पाण भूयाई। जं तं आययमाणो परकम्मं अत्तणो कुणइ ॥ १३६ ॥
दीप
अनुक्रम [१५४]
~113