________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१५४] » “नियुक्ति: [१३२] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१३२||
दीप
सीविति नाम प्रवर्तमानमपलभ्यते, एवं ततोऽप्यन्यत्र गृहान्तरे, ततोऽभूनि सर्वाण्यपि क्षीरं क्षीरमित्येवरूपाणि नामानि एकार्थानि एकजायनानि, तथा एकार्थानि बहुव्यञ्जनरूपाणि नामानि यथा दुग्धं पयः पील कीरमिति, अनि हि नामानि सर्वाण्यपि विवक्षितगो-||
दुग्धादिलक्षणेकार्थाभिधायितया नानापुरुपरेककालं क्रमेणकपुरुषेण का प्रयुज्यमानानि एकार्थानि नानाध्यञ्जनानि च ततो द्वितीये भले निपतन्ति, नानार्थान्येकव्यञ्जनानि, यथा-गोमहिष्यजासम्बन्धिषु क्षीरं क्षीरमिति नामानि प्रवर्त्तमानानि, एतानि हि नामानि सर्वाण्यपि समानव्यञ्जनानि भिन्नभिन्नगोदुग्धमहिषीदुग्धादिरूपार्थवाचकतया भिन्नानि च तत उच्यन्ते-नानार्थान्येकव्यञ्जनानि, नानार्थानिक नानाव्यञ्जनानि यथा घटपटशकटरथादीनि नामानि ॥ तदेवमुक्तानि चतुर्भशिकाया निदर्शनानि, साम्पतमिमामेव चतुर्भङ्गिकामाधाकर्म-18 णि यथासम्भवं गाथाढ्येन योजयवि
आहाकम्माईणं होइ दुरुत्ताइ पढमभंगो उ । आहाहेकम्मति य बिइओ सकिंद इव भंगो ॥ १३३ ॥
आहाकम्मतरिया असणाई उ चउरो तइयभंगो। आहाकम्म पड़च्चा नियमा सुन्नो चरिमभंगो॥ १३ ॥
व्याख्या-आधाकादीनां नाम्नां युगपद्धभिः पुरुपैरेकेन वा कालभेदेनैकस्मिन्नेव अशनादिरूपे वस्तुनि यद् ‘द्विरुक्तादि' al विरुच्चारणादि, आदिशब्दात त्रिरुचारणादिपरिग्रहः स भवति प्रथमो भङ्गः, किमुक्तं भवति ?-एकत्र वसतावशनविषये केनाप्याधाकसम्मेति नाम प्रयुक्तं, तथाऽन्यत्रापि वसत्यन्तरेऽशनविषये एवाधाकम्मति नाम प्रयुज्यते, तथा ततोऽन्यत्रापि वसत्यन्तरे, तान्यमूनि सर्वा-18
ण्ययाधाकम्मति नामानि एकार्थानि एकव्यञ्जनानि इति प्रथमे भनेऽवतरन्ति, आधाकर्म अधाकम्मेत्यादीनि तु नामानि विवक्षिताश-18 नादिरूपैकविषये प्रवर्त्तमानानि द्वितीयो भङ्गः, एकार्थानि नानाव्यञ्जनानीत्येवंरूपद्वितीयभङ्गविषयाणि 'सकिंद इवे ति यथा इन्द्रः शक्र 8
अनुक्रम [१५४]
SARERatinintenarana
~112~