________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१५१] » “नियुक्ति: [१२९] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२, मूलसूत्र-[०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१२९||
दीप
पिण्डनियु- अधोऽध:कर्म अधः कर्म, अब विशुद्धेभ्यः संयमादिस्थानेभ्योऽधोऽधस्तरामागमनम् , आत्मानं हन्तीत्यात्मनामति, अत्र चरणाद्यात्म-18| आधाकमैंक्र्मळयगि-विनाशनं, परकर्मा आत्मकर्म क्रियते इत्यात्मकर्म, अत्र परकर्मण आत्मसम्बन्धितया करणं, ततोऽत्र संशयो, यथा व्युत्पत्तिनिमित्त कार्थाः रीयावृत्तिः पृथक् पृथग भिन्नमेवं प्रवृत्तिनिमित्तमपि पृथक् पृथग् भिन्नं यथा घटपटशकटादिशब्दानां, किंधा न यथा घटकलशकुम्भादीनामिति, अत्र ||
आहा अहे य कम्मे' इत्यादायक्षरयोजना मागिव भावनीया ॥ एवं परेण प्रश्ने कृते सति शिष्यमतिमागलभ्याधानाय सामान्यतो नाम-18 विषयां चतुर्भलिकामाह
एगट्टा एगवंजण एगट्ठा नाणवंजणा चेव । नाणट्ठ एगवंजण नाणट्ठा वंजणानाणा ॥ १३ ॥ व्याख्या-इह नामानि जगति मवर्तमानानि कानिचिदुपलभ्यन्ते एकार्यानि एकव्यञ्जनानि, कानिचिदेकार्थानि नानाव्यञ्जनानि, कानिचिन्नानार्थानि एकव्यञ्जनानि, कानिचित्पुनर्नानार्थानि नानाव्यञ्जनानि ॥ अस्या एव चतुर्भङ्गिकायाः क्रमेण लौकिकनिदर्शनानि गाथाद्वयेनोपदर्शयति
दिलु खीरं खीरं एगढ़ एगवंजणं लोए । एगहुँ बहुनामं दुद्ध पओ पीलु खीरं च ॥ १३१ ॥ गोमहिसिअयाखीरं नाणहँ एगवंजणं नेयं । घडपडकडसगडरहा होइ पिहत्वं पिहनामं ॥ १३२॥
॥५०॥ व्याख्या-इह सर्वत्रापि जातावेकवचनं, ततोऽयमर्थः-एकार्थानि एकव्यञ्जनानि नामानि लोके मवर्तमानानि दृष्टानि, यथा | क्षीरं क्षीरमिति, इयमत्र भावना-एकत्र कचिगृहे गोदुग्धादिविषये क्षीरमिति नाम प्रवृत्तमुपलब्धं, तथाऽन्यत्रापि गोदुग्धादावेच विषये |
000000000000000000000000000000
अनुक्रम [१५१]
Bureaurarycom
~111