________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१४७] » “नियुक्ति: [१२५] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१२५||
शन, राज्ञा च तेऽपि ग्राहिताः, ततस्तैर्विज्ञपयांचके यथा-देव ! वयं वणिजो न चौरा इति, ततो राजावादीत-यूर्य चौरेभ्योऽप्यतीवाप-1 राधकारिणो येऽस्माकमपराधकारिभिधौरैः सह संक्सथेति, ततो निगृहीताः । गाथाक्षरयोजना तु सुगमत्वात्स्वयं कार्या । दार्शन्तिके योजनां करोति
आहाकडभोईहिं सहवासो तह य तब्विवज्जंपि । दसणगंधपरिकहा भाविति सुलहवितिपि ॥ १२६ ॥
भावना-यथा वणिजां चौरैः सहकत्र संवासो दोषाय बभूव तथा साधूनामप्याधाकर्मभोक्तृभिः सहकत्र संबासो दोषाय वेदितव्यः, यतः 'तद्विवर्जमपि' आधाकर्मपरिहारमपि तथा 'सुरुक्षत्तिमपि मुटु-अतिशयेन रूक्षा द्रव्यतो विकल्यपरिभोगेण भावतोऽभिप्वङ्गाभावेन निःस्नेहा वृत्तिः-वर्तनं यस्य स तथा तमपि आधाकर्मसम्बन्धिन्यो दर्शनगन्धपरिकथा ‘भावयन्ति' आधाकर्मपरिभोगबाछापादनेन बासयन्ति, तथाहि 'दर्शनम् ' अवलोकनं, तच मनोझमनोजतराधाकाहारविषयं नियमाद्वासयति, यतः कस्य नाम शाकुन्दावदातो रसपाकमिधाननिष्णातमहासूपकारसुसंस्कृतः शाल्याधोदनो न मनःक्षोभमुत्पादयति, गन्धोऽपि सधस्तापितघृतादिसम्बन्धी नासिकेन्द्रियाप्यायनशीलो बलादपि तदोजने श्रद्धामुपजनयति, परिकथाऽपि च विशिष्टविशिष्टतरद्रव्यनिष्पादितमोदकादिविषया विधीयमाना तदास्वादसम्पच्याशंसाविधौ चेत उत्साहयितुमीश्वरा, तथादर्शनात् , ततोऽवश्यमाधाकर्मभोक्तृभिः सह संबासो यतीनां । दोषायेति ।। अनुमोदनायां राजदुष्टदृष्टान्तं भावयति
रायारोहऽवराहे विभूसिओ घाइओ नयरमज्झे । धन्नाधन्नत्ति कहा वहाबहो कप्पडिय खोला ॥ १२७॥ व्याख्या-श्रीनिलयं नाम नगरं तत्र गुणचन्द्रो नाम राजा, तस्य गुणवतीपमुखमन्तःपुरं, तत्रैव च पुरे सुरूपो नाम वणिक, स:
दीप
अनुक्रम [१४७]
SARERatininternational
~108~