________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१४६] » “नियुक्ति: [१२४] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१२४||
प्रतिश्रवणे राजमुतोदा० सेवासे पल्युदा०
पिण्डनियु-बरणादनुमोदना, एवं यतिजनेऽप्याधाकर्मणो भोक्तरि 'विभाषितव्याः ' योजनीयाः, अत्र यः स्वयमानीयान्यैः सह मुले तत्र प्रथमतो
मेंळयगि- योज्यन्ते, तस्याऽऽधाकर्म गृहस्थगृहादानीय भुञ्जानस्य प्रतिषेवणं, गृहस्पेनाऽऽधाकर्मग्रहणाय निपन्त्रितस्य तदहणाभ्युपगमः प्रतिश्र- रीवावृत्तिः
वर्ण, यस्मै तदाधाकर्म आनीय संविभागेन प्रयच्छति तेन सहकत्र संवसतः संवासा, तत्रैव बहुमानकरणादनुमोदना, यश्चान्येनाऽनीत- ॥४८॥
माधाकर्म निमन्त्रितः सन् मुड़े तस्य प्रथमतो निमन्त्रणाऽनन्तरमभ्युपगच्छतः प्रतिश्रवणं, ततो भुञानस्य प्रतिषेवणं, निमन्त्रकेण सहकत्र संवसतः संवासः, तत्र बहुमानकरणादनुमोदना, तदेवं यत्र प्रतिषेवणं तत्र नियमतश्चत्वारोऽपि दोषाः, प्रविश्रवणे च केवले त्रयः हासंवासे द्वौ, अनुमोदनायां त्वनुमोदनैव केवला, अत एवादिपदं गुरु शेषाणि तु पदानि लघुलपुलघुकानीति ॥ सम्मति संवासे पल्ली
दृष्टान्तं भावयति| पल्लीवहमि नट्ठा चोरा वणिया वयं न चोरत्ति । न पलाया पावकरत्ति काउं रन्ना उवालडा ॥ १२५ ॥
व्याख्या-वसन्तपुरं नाम नगरं, तत्रारिमर्दनो नाम राजा, तस्य प्रियदर्शना देवी, तस्य वसन्तपुरस्य प्रत्यासमा भीमाभि-11 धाना पल्ली, तस्यां च बहवो भिल्लरूपा दस्यवः परिवसन्ति वणिजश्थ, ते च दस्यवः सदैव स्वपल्ल्या विनिर्गत्य सकलमष्यस्मिद्दनराजमण्डलमुपद्रवन्ति, न स कश्चिदस्ति राज्ञः सामन्तो माण्डलिको वा यस्तान् साधयति, ततोऽन्यदा तत्कृतं सकलमण्डलोपद्रवमाकण्ये महाकोपावेशपूरितमानसो राजा स्वयं महती सामग्री विधाय भिल्लान् प्रति जगाम, भिल्लाश्च पल्लिं मुक्त्वा सम्मुखीभूय सङ्काम दातुमुद्यताः, राजा पवलसेनापरिकलिततया तान् सर्वानप्यवगणय्य सोत्साहो हन्तुमारब्धवान्, ते चैवं हन्यमानाः केऽपि तत्रैव परासवो बभूवः, केऽपि पुनः पलायितवन्तः, राजा च सामर्षः पल्ली गृहीतवान् , वणिजश्च तत्रत्या न वयं चौरास्ततः किमस्माकं राजा कारष्यति ? इति युद्धया नाने
दीप अनुक्रम [१४६]
॥४८॥
~107~