________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||१२७||
दीप
अनुक्रम [१४९ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ १४९ ] • → पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
“निर्युक्तिः [१२७]
+ भाष्यं [ २२...]
+ प्रक्षेपं " ०
पिण्डनतेर्मलयगिपावृत्तिः
।। ४९ ।।
च निजशरीरसौन्दर्यविनिर्जितनकरध्वजलवणिमा कमनीयका मिनीनामतीच कामास्पदं स्वभावतच परदाराभिवङ्गलालसः ततः सोऽन्यदा राजाऽन्तःपुरसन्निवेशसमीपं गच्छन्नन्तःपुरिकाभिः सस्नेहमवलोकितः तेनापि च ताः साभिलापमवेक्षिताः, ततो जातः परस्परमनुरागः, दूतीनिवेदितप्रयोगवशेन च ताः प्रतिदिनं तेन सेवितुमारब्धाः राज्ञा च कथमप्ययं वृत्तान्तो जज्ञे, ततो यदा सोऽन्तःपुरं प्राविशत्तदा निजपुरुपैग्रहितो ग्राहयित्वाच्च यैरेवाभरणैरलङ्कृतोऽन्तःपुरं प्रविवेश तैरेवाभरणैर्विभूषितो नगरमध्ये चतुष्पथे सकलजनसमक्षं विचित्रकदर्थनापुरस्सरं विनिपातितो राजा चान्तःपुरविध्वंसेनातीव दूनमनास्तस्मिन् विनाशितेऽपि न कोपाऽऽवेशं मुञ्चति, ततो हरिकान् प्रेषयामास, यथा रे ! दुरात्मानं तं ये प्रशंसन्ति ये वा निन्दन्ति तान् द्रयानपि मां निवेदय ? इति एवं च ते प्रेषिताः काटिक वेषधारिणः सर्वत्रापि नगरे परिभ्रमन्ति, लोकांश्च तं विनाशितं दृष्ट्वा केचन ब्रुवते, यथा अहो ! जातेन मनुजन्मनाऽवश्यं तावन्मर्त्तव्यं परं या अस्मादृशामधन्यानां दृष्टिपथमपि कदाचनापि नायान्ति ता अप्येष यथासुखं चिरकालं भुक्त्वा मृतस्तस्मादन्य एष इति, अपरे ब्रुवते - अधन्य एप उभयलोकविरुद्धकारी, स्वामिनोऽन्तःपुरिका हि जननीतुल्याः, ततस्तास्वप्येष सञ्चरन् कथं प्रशंसामर्हति शिष्टेभ्यः ! इति, ततस्ते द्वयेऽपि हेरिकैर्निवेदिता राज्ञेो राज्ञा च ये तस्य निन्दाकारिणस्ते सदबुद्धय इतिकृत्वा पूजिताः, इतरे तु कृतान्तमुखे माक्षिष्यन्त, गाथाक्षरयोॐ जना त्वेवं राज्ञोऽवरोध- अन्तःपुरं तद्विषयेऽपराधे यैरेवाऽऽभरणैर्विभूषितोऽन्तःपुरे प्रविष्टस्तैरेव विभूषितो नगरमध्ये घातितः, ततः कापटिकवेषधारिणः 'खोला: देरिका राज्ञा नियुक्ताः, लोकानां च तद्विषया धन्याधन्यकथा, ततो धन्यकथाकारिणां विनाशः इतरेषां ॥ ४९ ॥ त्वविनाश इति, दान्तिक योजना त्वेवम् एके साधवस्तावदाधाकर्म भुञ्जते, तत्रापरे जल्पन्ति -- धन्या एते सुखं जीवन्ति, अन्ये ब्रुवतेघिगेतान् ! ये भगवत्प्रवचनप्रतिषिद्धमाहारमश्नन्ति तत्र ये प्रशंसिनस्ते कर्म्मणा बध्यन्ते इतरे तु न, इहान्तः पुरस्थानीयमाधाकर्म, अन्त:
Ja Eucation International
For Parts Only
आधाकर्मणि अनुमोदनायां राजदष्टोदा •
~ 109~
yog