________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||११६||
दीप
अनुक्रम [१३८]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१३८ ] • → “निर्युक्तिः [ ११६] + भाष्यं [ २२...] + प्रक्षेपं 40
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
पिण्डनिर्य
तेर्मलयगिरीयावृत्तिः
।। ४६ ।।
उवओगंमि य लाभ कम्मग्गाहिरस चिचरक्खट्टा । आलोइए सुलद्धं भणइ भगतस्स पडिसुणणा ॥ ११६ ॥
व्याख्या - इह यो गुरुरूपयोगकरणवेलायां कर्म्मग्राहिण आधाकग्रहणाय प्रवृत्तस्य शिष्यस्य 'चित्तरक्षार्थी' मनोऽन्यथा भावनिवारणार्थ दाक्षिण्याद्युपेतो 'लाभं भणति' लाभ इति शब्दमुच्चारयति, तथाऽऽयाकर्म्मणि गृहस्थगृहादानीय आलोचिते श्राद्धिकयेदं करोटिकया। दत्तमित्येवं निवेदिते 'मुलद्धं ' शोभनं जातं यत्त्वयेदं लब्धमिति भणति तस्य गुरोरित्यं भणतः प्रतिश्रवणं नाम दोष:, सूत्रे तु स्त्रीत्वनिर्देश: प्राकृतत्वात् माकृते हि लिङ्गं व्यभिचारि, यदाह पाणिनिः स्वमाकृतलक्षणे-“ लिङ्गं व्यभिचार्यपीति, प्रतिश्रवणं च नामाभ्युप गमः ॥ सम्पति संवासानुमोदनयोः स्वरूपं प्रतिपादयति
संवासो उपसिद्धो अणुमोयण कम्मभोयगपसंसा । एएसिमुदाहरणा एए उ कमेण नायव्त्रा ॥ ११७ ॥
व्याख्या--' संवासः ' आधाकर्म्मभोक्तृभिः सहैकत्र संवसनरूपः प्रसिद्ध एव, अनुमोदना स्वाघाकर्म्मभोजकप्रशंसा - कृतपुण्याः * मुलब्धिका एते ये इत्थं सदैव लभन्ते भुञ्जते वेत्येवंरूपा ॥ तदेवमुक्तं प्रतिषेत्रणादीनां चतुर्णामपि स्वरूपं, सम्पत्येतेषामेव प्रतिषेवणादीनां क्रमेण एतानि वक्ष्यमाणस्वरूपाणि उदाहरणानि ज्ञातव्यानि सूत्रे च उदाहरणशब्दस्य पुंल्लिङ्गता प्राकृतलक्षणवशात् ॥ तत्र यान्युदाहरणानि वक्तव्यानि तेषां नामानि क्रमेण प्रतिपादयति
पडिसेवणाऍ तेणा पडिसुणणाए उ रायपुत्तो उ । संवासंभि य पट्टी अणुमोयण रायदुट्ठो य ॥ ११८ ॥
व्याख्या-प्रतिषेवणस्य स्तेना उदाहरणं, प्रतिश्रवणस्य तु राजपुत्रं, राजपुत्रोपलक्षिताः शेषाः पुरुषाः, संवासे 'पल्ली' पल्लीवा स्तव्या वणिजः, अनुमोदनायां राजदृष्टो, राजदुष्टशेपलक्षितास्तत्प्रशंसकारिणः । तत्र प्रथमतः प्रतिषेवणसम्बधिनं स्तेनदृष्टान्तं भावयति
Eucation International
For Para Use Only
~ 103~
प्रतिषेवणादो दोषाः
।। ४६ ।।