________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||११३||
दीप
अनुक्रम [१३५ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१३५] • → “निर्युक्तिः [ ११३] + भाष्यं [ २२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२] मूलसूत्र - [०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
+ प्रक्षेपं
40
शन्तं प्रवक्ष्यामि, तत्र प्रथमतः प्रतिषेवणास्वरूपं वक्तव्यं तत्रापि य आधाकम् स्वयमानीय मुझे स आधाकर्म्मपतिसेवी प्रतीत एव ॥ केवळमिह ये परेणोपनीतमाधाक भुञ्जानस्य न कश्विदोष इति मन्यन्ते तन्मतविकुट्टनार्थं परेणोपनीतस्याऽऽधाकर्म्मणो भोजने प्रतिषेवणादोषमाद
अन्नेणाहाकम्मं उवणीयं असइ चोइओ भणइ । परहत्येणंगारे कहूंतो जह न उज्झइ हु ॥ ११४ ॥
एवं खु अहं सुद्धो दोसो तरस कूडउवमाए । समयत्थमजाणतो मूढो पडिसेवणं कुणइ ॥ ११५ ॥
व्याख्या--' अन्येन ' साधुना भक्तादिकमाधाक 'उपनीतं ' गृहस्थगृहादानीय समर्पितं तद्योऽश्नाति स प्रतिषेवणां करोतीति सम्बन्धः स चाघाकर्म भुञ्जानः केनाप्यपरेण साधुना धिग्गमहे यच तत्र भवान्विद्वानपि संयतोऽप्यधाकर्म भुञ्जीतेति चोदितः विक्षिप्तः सन् प्रत्युत्तरं भणति यथा न मे कश्विदोषः, स्वयंग्रहणस्याभावात्, यो हि नाम स्वयमाधाकर्म्म गृहीत्वा मुझे तस्य दोषो, यस्तु परेणोपनीतं मुझे तस्य न कश्चित, तथा चात्र दृष्टान्तो यथा- परहस्तेनाङ्गारान् कर्षयन्न दद्यते, एवमहमप्याधाकम्भोजी 'खु' निभितं शुद्ध एव दोषः पुनर्ददतो यथा परस्य स्वहस्तेनाङ्गारानाकर्षतः, एवं 'कूटया उपमया अलीकेन दृष्टान्तेन 'समयार्थ' भगवत्प्रवचनोपनिषदं "अस्सद्वा आरंभो पाणिवहो होइ तस्स नियमेणं । पाणिवहे वयभंगो वयभंगे दोग्गई चैव ।। १ ।। " इत्यादिरूपम् अजानानः, अत एव मूढः प्रतिषेवणं कुरुते । तदेवमुक्तं प्रतिषेवणस्य स्वरूपं, सम्पति प्रतिश्रवणस्य स्वरूपमाह
१ स्वार्थमारम्भः प्राणिवधो भवति तस्य नियमेन । प्राणिवचे व्रतभङ्गो व्रतभङ्गे दुर्गतिरेव ॥ १ ॥
Eucation International
For Penal Use On
~ 102 ~