________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१३३] .→ “नियुक्ति: [१११] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र
दीप
पिण्डनियु-तवानिति, तत एवं तेषां बुद्धयुत्पादे सन्तत्या साधूनामाधाकर्मभोजने दीर्घकालं षड्जीवनिकायविधातः स परमार्थतस्तेन प्रवर्यते, यस्तु : आधाकर्मक्तमलयाग- न गृहाति स इत्थंभूतप्रसङ्गदि निवारयति, प्रवृत्तेरेवाभावात् , तथा चाह-अगिण्हमाणो उ वारेइ' ततोऽतिप्रसङ्गदोपभयात्कृतकारि- ग्रहणे भरापाटा तदोपरहितमपि नाधाकर्म भुञ्जीत, अन्यच तदापाकर्म जानानोऽपि भुञ्जानो नियमतोऽनुमोदते, अनुमोदना हि नाम अप्रतिषेधनम् ॥ सङ्गः प्रति॥४५॥ अपतिपिद्धमनुमत 'मिति विद्वत्मवादात, तत आधाकम्मेभोजने नियमतोऽनुमोदनादोषोऽनिवारितप्रसरः, अपि च-एवमाधाकर्मभोजनेवणाद
कदाचिन्मनोज्ञाहारभोजनभित्रदंष्ट्रतया स्वयमपि पचेत्याचयेदा, तस्मान्न सर्वथाऽधाकर्म भोक्तव्यमिति स्थितम् ।। तदेवमुक्तमात्मकर्मेति नाम, सम्मति प्रतिषेवणादीनि नामानि वक्तव्यानि, तानि चात्मकर्मेति नामाङ्गत्वेन प्रवृत्तानि, ततस्तेपामात्मकम्मति नामाङ्गत्वं परस्परं गुरुलघुचिन्तां च चिकीर्षुरिदमाइal अचीकरेइ कम्म पडिसेवाईहिं तं पुण इमेहिं । तत्थ गुरू आइपयं लहु लहु लहुगा कमेणियरे ॥ ११२॥
व्याख्या-तत्पुनीनावरणीयादिकं परकर्म 'आत्मीकरोति' आत्मसात्करोति 'एभिः' वक्ष्यमाणस्वरूपैः प्रतिपेवणादिभिः ततः प्रतिषेवणादिविषयमाधाकापि प्रविषेवणादिनाम, तत्र तेषां प्रतिषेवणादीनां चतुर्णा मध्ये 'आदिपदं ' प्रतिषेवणालक्षणं 'गुरु' महादोष, शेषाणि तु पदानि प्रतिषेवणादीनि लघुलघुलघुकानि द्रष्टव्यानि, प्रतिषेवणाऽपेक्षया प्रतिश्रवणं लघु प्रतिश्रवणादपि संवासनं लघु संवासनादप्यनुमोदनमिति ।। सम्मत्येतेषामेव प्रतिषेवणादीनां स्वरूपं दृष्टान्तांच प्रतिपिपादयिपुस्तद्विषयां प्रतिज्ञामाह--
पडिसेवणमाईणं दाराणऽणुमोयणावसाणाणं । जहसंभवं सरूवं सोदाहरणं पवक्खामि ॥ ११३ ॥ व्याख्या-प्रतिषेवणादीनां द्वाराणामनुमोदनापर्यवसानानां यथासम्भवं यद्यस्य सम्भवति तस्य तत्स्वरूपं 'सोदाहरणं' सह
अनुक्रम [१३३]
'प्रतिषेवना' स्वरुपम् एवं दृष्टांता: कथयते
~101